Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ratibhiragne 1
ratibhirvasubhiryajñamashret 1
ratih 10
ratim 16
ratimagman 1
ratimajohuvanah 1
ratimimahe 1
Frequency    [«  »]
16 raksaso
16 ratayah
16 rathanam
16 ratim
16 rtutha
16 rudrasya
16 sacate

Rig Veda (Sanskrit)

IntraText - Concordances

ratim

   Book, Hymn
1 1, 60 | dvijanmAnaM rayimiva prashastaM rAtiM bharad bhRgavemAtarishvA ~ 2 1, 162| nirNijA rekNasA prAvRtasya ratiM gRbhItAM mukhato nayanti ~ 3 1, 169| dA ojiSThayA dakSiNayeva rAtim ~stutashca yAste cakananta 4 3, 2 | vRNImahe ahrayaM vAjamRgmiyam ~rAtiM bhRgUNAmushijaM kavikratumagniM 5 4, 5 | mA nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn | ~ 6 4, 17 | enam anu vishve madanti rAtiM devasya gRNato maghonaH || ~ 7 4, 34 | mandasAnA asme dhatta ye ca rAtiM gRNanti || ~nApAbhUta na 8 6, 42 | daivyasya yAmañ janasya rAtiM vanate sudAnuH ~dUrAccidA 9 7, 38 | ye mitho vanuSaH sapante rAtiM divo rAtiSAcaH pRthivyAH ~ 10 7, 56 | johavIti sattaH satrAcIM rAtiM maruto gRNAnaH ~ya Ivato 11 8, 9 | vAcAhamashvinoH ~vyAvardevyA matiM vi rAtiM martyebhyaH ~pra bodhayoSo 12 8, 23 | janAya codaya ~sadA vaso rAtiM yaviSTha shashvate ~tvaM 13 8, 71 | agne mAkiS Te devasya rAtim adevo yuyota | ~tvam IshiSe 14 8, 79 | cedarthaM gachAnid daduSo rAtim ~vavRjyustRSyataH kAmam ~ 15 8, 101| sajoSasA prati havyAni vItaye ~rAtiM yad vAmarakSasaM havAmahe 16 10, 140| kSayantaM rAdhaso mahaH ~rAtiM vAmasya subhagAM mahImiSaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License