Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ratatama 1
ratau 4
rataya 1
ratayah 16
rataye 1
ratayo 2
ratha 34
Frequency    [«  »]
16 piteva
16 rajanam
16 raksaso
16 ratayah
16 rathanam
16 ratim
16 rtutha

Rig Veda (Sanskrit)

IntraText - Concordances

ratayah

   Book, Hymn
1 1, 29 | tyA arAtayo bodhantu shUra rAtayaH ~A ... ~samindra gardabhaM 2 1, 132| rAtayo bhadrA bhadrasya rAtayaH ~tat tu prayaH pratnathA 3 8, 49 | svadayanti dhenava indra kaNveSu rAtayaH ~ugraM na vIraM namasopa 4 8, 62 | vardhanti somino bhadrA indrasya rAtayaH ~ayujo asamo nRbhirekaH 5 8, 62 | jAtAnyojasA bhadrA indrasya rAtayaH ~ahitena cidarvatA jIradAnuH 6 8, 62 | kariSyato bhadrA indrasya rAtayaH ~A yAhi kRNavAma ta indra 7 8, 62 | shravasyate bhadrA indrasya rAtayaH ~dhRSatashcid dhRSan manaH 8 8, 62 | pratibhUSato bhadrA indrasya rAtayaH ~ava caSTa RcISamo.avatAniva 9 8, 62 | kRNute yujaM bhadrA indrasya rAtayaH ~vishve ta indra vIryaM 10 8, 62 | puruSTuta bhadrA indrasya rAtayaH ~gRNe tadindra te shava 11 8, 62 | shacIpate bhadrA indrasya rAtayaH ~samaneva vapuSyataH kRNavan 12 8, 62 | tadindrashcetanamadha shruto bhadrA indrasya rAtayaH ~ujjAtamindra te shava ut 13 8, 62 | sharmaNi bhadrA indrasya rAtayaH ~ahaM ca tvaM ca vRtrahan 14 8, 62 | maMsate bhadrA indrasya rAtayaH ~satyamid vA u taM vayamindraM 15 8, 62 | sunvato bhadrA indrasya rAtayaH ~ ~ 16 8, 99 | vasudAmupa stuhi bhadrA indrasya rAtayaH ~so asya kAmaM vidhato na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License