Book, Hymn
1 1, 35 | svavAn yAtvarvAM ~apasedhan rakSaso yAtudhAnAnasthAd devaH pratidoSaM
2 1, 76 | saumanasAya devAn ~pra su vishvAn rakSaso dhakSyagne bhavA yajñAnAmabhishastipAvA ~
3 1, 79 | vastorutoSasaH ~sa tigmajambha rakSaso daha prati ~avA no agna
4 3, 16 | shoshucAno bAdhasva dviSo rakSaso amIvAH ~susharmaNo bRhataH
5 5, 42 | sUryAd yAvayasva || ~ya ohate rakSaso devavItAv acakrebhis tam
6 5, 83 | vi vRkSAn hanty uta hanti rakSaso vishvam bibhAya bhuvanam
7 6, 24 | mahAntam ~abhi tvA pAjo rakSaso vi tasthe mahi jajñAnamabhi
8 7, 1 | vAvRdhAnam ~pAhi no agne rakSaso ajuSTAt pAhi dhUrterararuSo
9 7, 101| tujayadbhirevairhataM druho rakSaso bhaN^gurAvataH ~indrAsomA
10 8, 23 | vishpate ~ni mAyinastapuSa rakSaso daha ~na tasya mAyayA cana
11 8, 60 | catasRbhirvaso ~pAhi vishvasmAd rakSaso arAvNaH pra sma vAjeSu no.
12 9, 63 | rakSAMsi sukrato ~apaghnan soma rakSaso.abhyarSa kanikradat ~dyumantaM
13 10, 76 | premadhvareSvadhvarAnashishrayuH ~apa hata rakSaso bhaN^gurAvata skabhAyata
14 10, 87 | bhaN^gurAvataH prati Sma rakSaso daha ~agnetigmena shociSA
15 10, 87 | vishvataH prati ~yAtudhAnasya rakSaso balaM vi ruja vIryam ~ ~
16 10, 182| yoH ~tapurmUrdhA tapatu rakSaso ye brahmadviSaH sharavehantavA
|