Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pitaye 67
pitayevisha 1
pitayo 1
piteva 16
pitevasunave 1
pitevelas 1
pithinase 1
Frequency    [«  »]
16 ojo
16 patave
16 pavitram
16 piteva
16 rajanam
16 raksaso
16 ratayah

Rig Veda (Sanskrit)

IntraText - Concordances

piteva

   Book, Hymn
1 1, 1 | vardhamAnaMsve dame ~sa naH piteva sUnave.agne sUpAyano bhava ~ 2 1, 104| uruvyacA jathara A vRSasva piteva naH shRNuhi hUyamAnaH ~ ~ 3 2, 32 | eko mimaya bhUryAgo yan mA piteva kitavaM shashAsa ~Are pASA 4 3, 53 | bhago na kAre havyo matInAM piteva cAruH suhavo vayodhAH ~dhartA 5 6, 12 | vanvan kratvA nArvosraH piteva jArayAyi yajñaiH ~adha smAsya 6 6, 58 | oSadhIbhirmayobhuragniH sushaMsaH suhavaH piteva ~vishve devAsa A gata shRNutA 7 7, 29 | tvaM na indrAsi pramatiH piteva ~vocemedindraM ... ~ ~ 8 7, 54 | ajarAsaste sakhye syAma piteva putrAn prati no juSasva ~ 9 7, 97 | anAgA yo no dAtA parAvataH piteva || ~tam u jyeSThaM namasA 10 8, 21 | kRNoSi nadanuM samUhasyAdit piteva hUyase ~mA te amAjuro yathA 11 8, 22 | rathenAshvinA vA sakSaNI ~huve piteva sobharI ~manojavasA vRSaNA 12 8, 48 | no bhava hRda A pIta indo piteva soma sUnave sushevaH ~sakheva 13 10, 23 | tadidasya pauMsyaM gRNImasi piteva yastaviSIMvAvRdhe shavaH ~ 14 10, 33 | maghavannindra mRLayAdhA piteva no bhava ~kurushravaNamAvRNi 15 10, 49 | AryaM nAma dasyave ~ahaM piteva vetasUnrabhiSTaye tugraM 16 10, 69 | nRbhirajayastvAvRdhebhiH ~piteva putramabibharupasthe tvAmagne


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License