Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavitraih 2
pavitrairapupod 1
pavitrairdyubhirhinvantyaktubhirdhanutrih 1
pavitram 16
pavitramabhyundatah 1
pavitramakramid 1
pavitramapriyannuru 1
Frequency    [«  »]
16 nvasya
16 ojo
16 patave
16 pavitram
16 piteva
16 rajanam
16 raksaso

Rig Veda (Sanskrit)

IntraText - Concordances

pavitram

   Book, Hymn
1 8, 1 | shravadasmAkamindramindavaH ~tiraH pavitraM sasRvAMsa Ashavo mandantu 2 9, 2 | HYMN 2~~pavasva devavIrati pavitraM soma raMhyA ~indramindo 3 9, 20 | krILurmakho na maMhayuH pavitraM soma gachasi ~dadhat stotre 4 9, 24 | indo yadadribhiH sutaH pavitraM paridhAvasi ~aramindrasya 5 9, 25 | kavikratuH ~A pavasva madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~ ~ 6 9, 49 | pava ~sa na Urje vyavyayaM pavitraM dhAva dhArayA ~devAsaH shRNavan 7 9, 50 | pavamAnammadhushcutam ~A pavasva madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~ 8 9, 51 | stotAramUtaye ~abhyarSa vicakSaNa pavitraM dhArayA sutaH ~abhi vAjamuta 9 9, 66 | divas pRSThe vi tanvate ~pavitraM soma dhAmabhiH ~taveme sapta 10 9, 67 | grAvNA tunno abhiSTutaH pavitraM soma gachasi ~dadhat stotre 11 9, 83 | HYMN 83~~pavitraM te vitataM brahmaNas pate 12 9, 83 | vahantastat samAshata ~tapoS pavitraM vitataM divas pade shocanto 13 9, 97 | devebhiH samapRkta rasam ~sutaH pavitraM paryeti rebhan miteva sadma 14 9, 109| akSAH sahasradhAras tiraH pavitraM vi vAram avyam || ~sa vAjy 15 9, 109| sutaH || ~asarji vAjI tiraH pavitram indrAya somaH sahasradhAraH || ~ 16 10, 31 | dyAvApRthivIbibharti ~tvadaM pavitraM kRNuta svadhAvAn yadIMsUryaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License