Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patatritvaram 1
patatry 1
patava 1
patave 16
patayad 2
patayadbhirevaih 1
patayadurdhvasanuh 1
Frequency    [«  »]
16 nayanti
16 nvasya
16 ojo
16 patave
16 pavitram
16 piteva
16 rajanam

Rig Veda (Sanskrit)

IntraText - Concordances

patave

   Book, Hymn
1 1, 28 | vAtyagramit ~atho indrAya pAtave sunu somamulUkhala ~AyajI 2 1, 108| varimatA gabhIram ~tAvAnayaM pAtave somo astvaramindrAgnI manase 3 1, 116| cidArcatkasyAvatAdA nIcAduccA cakrathuH pAtave vAH ~shayave cin nAsatyA 4 2, 16 | UrmirvRSabhAnnAya vRSabhAya pAtave ~vRSaNAdhvaryU vRSabhAso 5 6, 64 | vAjasAtaye ~somamanya upAsadat pAtave camvoH sutam ~karambhamanya 6 8, 69 | gRbhAyata somam indrAya pAtave || ~apAd indro apAd agnir 7 9, 1 | pavasva soma dhArayA ~indrAya pAtave sutaH ~rakSohA vishvacarSanirabhi 8 9, 1 | dhenavaH shishum ~somamindrAya pAtave ~asyedindro madeSvA vishvA 9 9, 4 | pavItAraH punItana somamindrAya pAtave ~athA ... ~tvaM sUrye na 10 9, 11 | anukAmakRt || ~indrAya soma pAtave madAya pari Sicyase | ~manashcin 11 9, 16 | pavitra A sRja ~punIhIndrAya pAtave ~pra punAnasya cetasA somaH 12 9, 24 | pavamAna dhanvasi somendrAya pAtave ~nRbhiryato vi nIyase ~tvaM 13 9, 51 | pavitra A sRja ~punIhIndrAya pAtave ~divaH pIyUSamuttamaM somamindrAya 14 9, 98 | tuviSvaNi ~indrAya soma pAtave vRtraghne pari Sicyase ~ 15 9, 100| pavasva soma dhArayA ~indrAya pAtave suto mitrAya varuNAya ca ~ 16 9, 108| endramavase mahe ~indrAya soma pAtave nRbhiryataH svAyudho madintamaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License