Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ojistho 1
ojisthobahulabhimanah 1
ojiyo 2
ojo 16
ojobhirugrah 1
ojoda 1
ojodatamomadah 1
Frequency    [«  »]
16 mayaya
16 nayanti
16 nvasya
16 ojo
16 patave
16 pavitram
16 piteva

Rig Veda (Sanskrit)

IntraText - Concordances

ojo

   Book, Hymn
1 2, 17 | yo ha prathamAya dhAyasa ojo mimAno mahimAnamAtirat ~ 2 3, 35 | na dyAva indra tavasasta ojo nAhA na mAsAH sharado varanta ~ 3 4, 7 | sadyo jAtasya dadRshAnam ojo yad asya vAto anuvAti shociH | ~ 4 4, 19 | dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm || ~ 5 5, 31 | dasma viprAhiM yad ghnann ojo atrAmimIthAH | ~shuSNasya 6 5, 31 | vAvandhi yajyUMr uta teSu dhehy ojo janeSu yeSu te syAma ||~ ~ 7 5, 32 | ushatIva yeme | ~saM yad ojo yuvate vishvam Abhir anu 8 5, 33 | papRkSeNyam indra tve hy ojo nRmNAni ca nRtamAno amartaH | ~ 9 5, 57 | maruto aMsayor adhi saha ojo bAhvor vo balaM hitam | ~ 10 6, 20 | anu dyAvApRthivI tat ta ojo.amartyA jihata indra devAH ~ 11 6, 40 | asuryam ~anu pra yeje jana ojo asya satrA dadhire anu vIryAya ~ 12 7, 82 | shulkAya varuNasya nu tviSa ojo mimAte dhruvamasya yat svam ~ 13 8, 50 | rathirAso harayo ye te asridha ojo vAtasya piprati ~yebhirni 14 9, 97 | devAn ~adadhAdindre pavamAna ojo.ajanayat sUrye jyotirinduH ~ 15 10, 84 | shatrUn vi bhajasva veda ojo mimAno vi mRdhonudasva ~ 16 10, 170| sUryo dRshauru paprathe saha ojo acyutam ~vibhrAjañ jyotiSA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License