Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nvashvina 1
nvasti 2
nvastu 1
nvasya 16
nvasyakrtamindrasyasti 1
nvasyarhana 1
nvatra 3
Frequency    [«  »]
16 maruta
16 mayaya
16 nayanti
16 nvasya
16 ojo
16 patave
16 pavitram

Rig Veda (Sanskrit)

IntraText - Concordances

nvasya

   Book, Hymn
1 2, 15| HYMN 15~~pra ghA nvasya mahato mahAni satyA satyasya 2 3, 34| sagaNaH sushipra ~ta in nvasya madhumad vivipra indrasya 3 3, 42| gandharvAnapi vAyukeshAn ~tadin nvasya vRSabhasya dhenorA nAmabhirmamire 4 3, 42| mamire rUpamasmin ~tadin nvasya saviturnakirme hiraNyayImamatiM 5 3, 46| barhiSThAM grAvabhiH sutam ~kuvin nvasya tRpNavaH ~indramitthA giro 6 6, 52| kilAyaM rasavAnutAyam ~uto nvasya papivAMsamindraM na kashcanasahata 7 7, 88| sahasrAmaghaM vRSaNaM bRhantam ~adhA nvasya sandRshaM jaganvAnagneranIkaM 8 8, 3 | turo gRNIta martyaH ~nahI nvasya mahimAnamindriyaM svargRNanta 9 8, 72| veti stotavAmbyam ~uto nvasya yan mahadashvAvad yojanaM 10 8, 72| tadAturasya bheSajam ~uto nvasya yat padaM haryatasya nidhAnyam ~ 11 8, 94| triSadhasthasya jAvataH ~uto nvasya joSamAnindraH sutasya gomataH ~ 12 10, 23| visenAbhirdayamAno vi rAdhasA ~harI nvasya yA vane vide vasvindro maghairmaghavAvRtrahA 13 10, 61| viveSTidraviNamupa kSu ~tadin nvasya pariSadvAno agman purU sadanto 14 10, 61| cavakSaduta parSadenAn ~adhA nvasya jenyasya puSTau vRthA rebhanta 15 10, 86| priyamindrAbhirakSasi ~shvA nvasya jambhis"adapi karNe varahayurvishvasmadindra 16 10, 86| kapirvyaktA vyadUduSat ~shiro nvasya rAviSaM na sugaM duSkRte


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License