Book, Hymn
1 1, 160| pavitravAn punAti dhIro bhuvanAni mAyayA ~dhenuM ca pRshniM vRSabhaM
2 2, 17 | vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ~ ~
3 3, 28 | devo amartyaH purastAdeti mAyayA ~vidathAni pracodayan ~vAjI
4 4, 30 | kSami | ~pari SThA indra mAyayA || ~uta shuSNasya dhRSNuyA
5 4, 30 | hathaiH | ~dAsAnAm indro mAyayA || ~sa ghed utAsi vRtrahan
6 5, 63 | dyAM varSayatho asurasya mAyayA || ~mAyA vAm mitrAvaruNA
7 5, 63 | abhrA vasata marutaH su mAyayA dyAM varSayatam aruNAm arepasam || ~
8 5, 63 | vratA rakSethe asurasya mAyayA | ~Rtena vishvam bhuvanaM
9 6, 25 | tumramacha ~ayA ha tyaM mAyayA vAvRdhAnaM manojuvA svatavaH
10 7, 101| pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm ~vigrIvAso mUradevA
11 8, 23 | mAyinastapuSa rakSaso daha ~na tasya mAyayA cana ripurIshIta martyaH ~
12 8, 41 | kSapaH pari Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH ~
13 9, 73 | indradviSTAmapa dhamanti mAyayA tvacamasiknIM bhUmano divas
14 9, 73 | A jihvAyA agre varuNasya mAyayA ~dhIrAshcit tat saminakSanta
15 9, 83 | vAjayuH ~mAyAvino mamire asya mAyayA nRcakSasaH pitaro garbhamA
16 10, 177| 177~~pataMgamaktamasurasya mAyayA hRdA pashyanti manasAvipashcitaH ~
|