Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mayavina 1
mayavinam 1
mayavino 1
mayaya 16
mayayaisa 1
mayayaitau 1
mayayavadhirarcann 1
Frequency    [«  »]
16 majmana
16 manaso
16 maruta
16 mayaya
16 nayanti
16 nvasya
16 ojo

Rig Veda (Sanskrit)

IntraText - Concordances

mayaya

   Book, Hymn
1 1, 160| pavitravAn punAti dhIro bhuvanAni mAyayA ~dhenuM ca pRshniM vRSabhaM 2 2, 17 | vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ~ ~ 3 3, 28 | devo amartyaH purastAdeti mAyayA ~vidathAni pracodayan ~vAjI 4 4, 30 | kSami | ~pari SThA indra mAyayA || ~uta shuSNasya dhRSNuyA 5 4, 30 | hathaiH | ~dAsAnAm indro mAyayA || ~sa ghed utAsi vRtrahan 6 5, 63 | dyAM varSayatho asurasya mAyayA || ~mAyA vAm mitrAvaruNA 7 5, 63 | abhrA vasata marutaH su mAyayA dyAM varSayatam aruNAm arepasam || ~ 8 5, 63 | vratA rakSethe asurasya mAyayA | ~Rtena vishvam bhuvanaM 9 6, 25 | tumramacha ~ayA ha tyaM mAyayA vAvRdhAnaM manojuvA svatavaH 10 7, 101| pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm ~vigrIvAso mUradevA 11 8, 23 | mAyinastapuSa rakSaso daha ~na tasya mAyayA cana ripurIshIta martyaH ~ 12 8, 41 | kSapaH pari Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH ~ 13 9, 73 | indradviSTAmapa dhamanti mAyayA tvacamasiknIM bhUmano divas 14 9, 73 | A jihvAyA agre varuNasya mAyayA ~dhIrAshcit tat saminakSanta 15 9, 83 | vAjayuH ~mAyAvino mamire asya mAyayA nRcakSasaH pitaro garbhamA 16 10, 177| 177~~pataMgamaktamasurasya mAyayA hRdA pashyanti manasAvipashcitaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License