Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maitravaruno 1
majihita 1
majjantyavicetasah 1
majmana 16
majmanagne 1
majmanagnirnadideccita 1
majmaneshanakrt 1
Frequency    [«  »]
16 madema
16 madhya
16 mado
16 majmana
16 manaso
16 maruta
16 mayaya

Rig Veda (Sanskrit)

IntraText - Concordances

majmana

   Book, Hymn
1 1, 51 | ushanA sahasA saho vi rodasI majmanA bAdhate shavaH ~A tvA vAtasya 2 1, 55 | sa in mahAni samithAni majmanA kRNoti yudhma ojasA janebhyaH ~ 3 1, 64 | pArthivA pra cyAvayantidivyAni majmanA ~citrairañjibhirvapuSe vyañjate 4 1, 84 | yadindra yachase ~nakiS TvAnu majmanA nakiH svashva Anashe ~ya 5 1, 112| yAbhiH parijmA tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati ~ 6 1, 128| SmA dAnaminvati vasUnAM ca majmanA ~sa nastrAsate duritAdabhihrutaH 7 1, 130| saMvivyAna ojasA shavobhirindra majmanA ~taSTeva vRkSaM vanino ni 8 1, 141| Rñjate ~devAn yat kratvA majmanA puruSTuto martaM saMsaM 9 1, 143| asya kratvA samidhAnasya majmanA pra dyAvA shociH pRthivI 10 1, 143| nAbhA pRthivyA bhuvanasya majmanA ~agniM taM gIrbhirhinuhi 11 2, 23 | yudhAbhavadA rodasI apRNadasya majmanA pra vAvRdhe ~adhattAnyaM 12 3, 50 | devebhirvishvato apratItaH ~pra majmanA diva indraH pRthivyAH prorormaho 13 6, 20 | vitantasAyyo abhavat samatsu ~sa majmanA janima mAnuSANAmamartyena 14 8, 88 | shavasota daMsanA vishvA jAtAbhi majmanA ~A tvAyamarka Utaye vavartati 15 8, 103| daivodAso agnirdevAnachA na majmanA ~anu mAtarampRthivIM vi 16 9, 110| imA ca vishvA bhuvanAbhi majmanA ~yUthe na niSThA vRSabho


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License