Book, Hymn
1 1, 64 | dhanA nRbhirApRchyaMkratumA kSeti puSyati ~carkRtyaM marutaH
2 1, 83 | saparyataH ~asaMyatto vrate te kSeti puSyati bhadrA shaktiryajamAnAya
3 1, 94 | tvamAyajase sa sAdhatyanarvA kSeti dadhate suvIryam ~sa tUtAva
4 2, 29 | shucirapaH sUyavasA adabdha upa kSeti vRddhavayAH suvIraH ~nakiS
5 3, 60 | vanAnu ~anyA vatsaM bharati kSeti mAtA ma... ~AkSit pUrvAsvaparA
6 3, 60 | vidatheSu samrAL anvagraM carati kSeti budhnaH ~pra raNyAni raNyavAco
7 3, 61 | pRthivIM vishvadhAyA upa kSeti hitamitro narAjA ~puraHsadaH
8 4, 50 | vandate pUrvabhAjam || ~sa it kSeti sudhita okasi sve tasmA
9 5, 37 | satvanair ajati hanti vRtraM kSeti kSitIH subhago nAma puSyan || ~
10 5, 61 | kAmo apa veti me || ~eSa kSeti rathavItir maghavA gomatIr
11 7, 32 | rAya Atuje ~taraNirijjayati kSeti puSyati na devAsaH kavatnave ~
12 8, 39 | agnistrINi tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha
13 8, 84 | puroyAvAnamAjiSu ~sveSu kSayeSuvAjinam ~kSeti kSemebhiH sAdhubhirnakiryaM
14 9, 12 | somasya pItaye ~madacyut kSeti sAdane sindhorUrmA vipashcit ~
15 9, 72 | saM dvayIbhiH svasRbhiH kSeti jAmibhiH ~nRdhUto adriSuto
16 10, 136| deveSito muniH ~ubhausamudrAvA kSeti yashca pUrva utAparaH ~apsarasAM
|