Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krtamubha 1
krtan 1
krtanadit 1
krtani 16
krtanidasya 1
krtanindra 1
krtany 1
Frequency    [«  »]
16 jigati
16 jusetham
16 jyestham
16 krtani
16 kseti
16 kuha
16 madema

Rig Veda (Sanskrit)

IntraText - Concordances

krtani

   Book, Hymn
1 1, 24 | rAjannenAMsi shishrathaH kRtAni ~uduttamaM varuNa pAshamasmadavAdhamaM 2 1, 25 | vishvAnyadbhutA cikitvAnabhi pashyati ~kRtAni yA cakartvA ~sa no vishvAhA 3 1, 100| vrAdhatashcit sa dakSiNe saMgRbhItA kRtAni ~sa kIriNA cit sanitA dhanAni 4 1, 117| daMsobhirna vAM jUryanti pUrvyA kRtAni ~suSupvAMsaM na nirRterupasthe 5 1, 128| sa havyA mAnuSANAmiLA kRtAni patyate ~sa nastrAsate varuNasya 6 2, 11 | mahAnyuta stavAma nUtanA kRtAni ~stavA vajraM bAhvorushantaM 7 2, 12 | yenemA vishvA cyavanA kRtAni yo dAsaM varNamadharaMguhAkaH ~ 8 2, 22 | sahurirvikSvArita indrasya vocaM pra kRtAni vIryA ~anAnudo vRSabho dodhato 9 3, 42 | vishve pashyanti mAyinaH kRtAni ~shunaM huvema ... ~ ~ 10 5, 42 | jiSNor ajUryataH pra bravAmA kRtAni | ~na te pUrve maghavan 11 7, 6 | indrasyeva pra tavasas kRtAni vande dAruM vandamAnovivakmi ~ 12 7, 18 | duvoyu vishvedindrasya vIryA kRtAni ~indreNaite tRtsavo veviSANA 13 7, 61 | vAM manmAny Rcase navAni kRtAni brahma jujuSannimAni ~iyaM 14 7, 97 | prendrasya vocam prathamA kRtAni pra nUtanA maghavA yA cakAra | ~ 15 8, 63 | dAvane ~indre vishvAni vIryA kRtAni kartvAni ca ~yamarkA adhvaraM 16 10, 34 | kAmaM pratidIvnedadhata A kRtAni ~akSAsa idan:kushino nitodino


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License