Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iyarti 13
iyase 8
iyata 1
iyate 16
iyattakah 1
iyattika 1
iyatuh 1
Frequency    [«  »]
16 goh
16 grnanah
16 hy
16 iyate
16 jigati
16 jusetham
16 jyestham

Rig Veda (Sanskrit)

IntraText - Concordances

iyate

   Book, Hymn
1 1, 35 | ubhe dyAvApRthivI antar Iyate | ~apAmIvAm bAdhate veti 2 2, 13 | tad rUpA minan tadapA eka Iyate ~vishvA ekasya vinudastitikSate 3 3, 3 | antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH ~ 4 4, 8 | u dUtyaM cikitvAM antar Iyate | ~vidvAM ArodhanaM divaH || ~ 5 4, 14 | prabodhayantI suvitAya devy uSA Iyate suyujA rathena || ~A vAM 6 4, 31 | indrAnapacyutaH | ~gavyur ashvayur Iyate || ~asmAkam uttamaM kRdhi 7 4, 45 | sUrash cid ashvAn yuyujAna Iyate vishvAM anu svadhayA cetathas 8 5, 18 | yeSAM ratho vy ashvadAvann Iyate || ~citrA vA yeSu dIdhitir 9 5, 34 | svarvaty anu svadhAmitA dasmam Iyate | ~sunotana pacata brahmavAhase 10 6, 52 | indro mAyAbhiH pururUpa Iyate yuktA hyasya harayaHshatA 11 6, 65 | shithirAmudvarIvRjat saMcakSANobhuvanA deva Iyate ~yAste pUSan nAvo antaH 12 7, 32 | yAhyoka A ~shravacchrutkarNa Iyate vasUnAM nU cin no mardhiSad 13 7, 39 | barhireSAmA vishpatIva bIriTa iyAte ~vishAmaktoruSasaH pUrvahUtau 14 7, 82 | marudbhirugraH shubhamanya Iyate ~mahe shulkAya varuNasya 15 9, 5 | stRNan hariH ~deveSu deva Iyate ~udAtairjihate bRhad dvAro 16 10, 168| tAbhiH sayuk sarathaM deva Iyate.asya vishvasyabhuvanasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License