Book, Hymn
1 1, 35 | ubhe dyAvApRthivI antar Iyate | ~apAmIvAm bAdhate veti
2 2, 13 | tad rUpA minan tadapA eka Iyate ~vishvA ekasya vinudastitikSate
3 3, 3 | antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH ~
4 4, 8 | u dUtyaM cikitvAM antar Iyate | ~vidvAM ArodhanaM divaH || ~
5 4, 14 | prabodhayantI suvitAya devy uSA Iyate suyujA rathena || ~A vAM
6 4, 31 | indrAnapacyutaH | ~gavyur ashvayur Iyate || ~asmAkam uttamaM kRdhi
7 4, 45 | sUrash cid ashvAn yuyujAna Iyate vishvAM anu svadhayA cetathas
8 5, 18 | yeSAM ratho vy ashvadAvann Iyate || ~citrA vA yeSu dIdhitir
9 5, 34 | svarvaty anu svadhAmitA dasmam Iyate | ~sunotana pacata brahmavAhase
10 6, 52 | indro mAyAbhiH pururUpa Iyate yuktA hyasya harayaHshatA
11 6, 65 | shithirAmudvarIvRjat saMcakSANobhuvanA deva Iyate ~yAste pUSan nAvo antaH
12 7, 32 | yAhyoka A ~shravacchrutkarNa Iyate vasUnAM nU cin no mardhiSad
13 7, 39 | barhireSAmA vishpatIva bIriTa iyAte ~vishAmaktoruSasaH pUrvahUtau
14 7, 82 | marudbhirugraH shubhamanya Iyate ~mahe shulkAya varuNasya
15 9, 5 | stRNan hariH ~deveSu deva Iyate ~udAtairjihate bRhad dvAro
16 10, 168| tAbhiH sayuk sarathaM deva Iyate.asya vishvasyabhuvanasya
|