Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
goduhe 1
goduho 1
goghnamuta 1
goh 16
goha 1
gohe 3
goja 1
Frequency    [«  »]
16 dhat
16 dustaram
16 eko
16 goh
16 grnanah
16 hy
16 iyate

Rig Veda (Sanskrit)

IntraText - Concordances

goh

   Book, Hymn
1 1, 121| RbhurvAjAya draviNaM naro goH ~anu svAjAM mahiSashcakSata 2 1, 121| menAmashvasya pari mAtaraM goH ~nakSad dhavamaruNIH pUrvyaM 3 1, 121| sUro adhvare pari rodhanA goH ~yad dha prabhAsi kRtvyAnanu 4 1, 158| vasU yad dhethe namasA pade goH ~jigRtamasme revatIH purandhIH 5 2, 14 | adhvaryavaH payasodharyathA goH somebhirIM pRNatA bhojamindram ~ 6 3, 1 | iLAmagne purudaMsaM saniM goH shashvattamaM havamAnAyasAdha ~ 7 3, 32 | alAtRNo vala indra vrajo goH purA hantorbhayamAno vyAra ~ 8 3, 60 | vyUSurmahad vi jajñe akSaraM pade goH ~vratA devAnAmupa nu prabhUSan 9 4, 1 | Avir bhuvad aruNIr yashasA goH || ~neshat tamo dudhitaM 10 4, 22 | Ashur na rashmiM tuvyojasaM goH || ~asme varSiSThA kRNuhi 11 4, 23 | svar Na citratamam iSa A goH || ~druhaM jighAMsan dhvarasam 12 4, 28 | indrash ca somorvam ashvyaM goH | ~AdardRtam apihitAny ashnA 13 4, 44 | pRthujrayam ashvinA saMgatiM goH | ~yaH sUryAM vahati vandhurAyur 14 5, 41 | iSam ashyAma vasavaH shasA goH | ~sA naH sudAnur mRLayantI 15 5, 45 | pa yA mAtAM RNuta vrajaM goH | ~yayA manur vishishipraM 16 10, 111| menAM kRNvannacyuto bhuvad goH patirdivaH sanajA apratItaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License