Book, Hymn
1 1, 64 | carkRtyaM marutaH pRtsu duSTaraM dyumantaM shuSmaM maghavatsu
2 1, 119| sharyairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva carSaNIsaham ~ ~
3 1, 139| asmAsu tan maruto yac ca duSTaraM didhRtA yac ca duSTaram || ~
4 1, 139| duSTaraM didhRtA yac ca duSTaram || ~dadhyaN^ ha me januSam
5 2, 2 | kRSTiSUccA svarNashushucIta duSTaram ~sa no bodhi sahasya prashaMsyo
6 2, 28 | suprAvIrid vanavat pRtsu duSTaraM yajvedayajyorvi bhajAti
7 2, 38 | kArave saniM medhAmariSTaM duSTaraM sahaH ~yad yuñjate maruto
8 3, 41 | shravo bRhad dyumnaM dadhiSva duSTaram ~ut te shuSmaM tirAmasi ~
9 5, 15 | tanvas tanvate vi vayo mahad duSTaram pUrvyAya | ~sa saMvato navajAtas
10 5, 35 | carSaNIsahaM sasniM vAjeSu duSTaram || ~yad indra te catasro
11 5, 35 | vAjasAtaye || ~asmAkam indra duSTaram puroyAvAnam AjiSu | ~sayAvAnaM
12 5, 38 | dIrghashruttamaM hiraNyavarNa duSTaram || ~shuSmAso ye te adrivo
13 9, 16 | goSAmaNveSu sashcima ~anaptamapsu duSTaraM somaM pavitra A sRja ~punIhIndrAya
14 9, 63 | vidA rayimasmabhyaM soma duSTaram ~yo dUNAsho vanuSyatA ~abhyarSa
15 10, 48 | kratum ~mamAnIkaM sUryasyeva duSTaraM mAmAryantikRtena kartvena
16 10, 93 | harI jUjuvAnasyavAjinA ~duSTaraM yasya sAma cid Rdhag yajño
|