Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhastayoh 1
dhastmana 1
dhasur 1
dhat 16
dhata 12
dhatam 3
dhatamabhyamitrine 1
Frequency    [«  »]
16 dadhanah
16 devayanto
16 dhamani
16 dhat
16 dustaram
16 eko
16 goh

Rig Veda (Sanskrit)

IntraText - Concordances

dhat

   Book, Hymn
1 1, 71 | svAyAM devo duhitari tviSiM dhAt ~sva A yastubhyaM dama A 2 1, 107| varuNastadagnistadaryamA tat savitAcano dhAt ~tan no ... ~ ~ 3 3, 33 | yadi dhiSaNA shishnathe dhAt sadyovRdhaM vibhvaM rodasyoH ~ 4 4, 17 | uta stotAram maghavA vasau dhAt || ~ayaM cakram iSaNat sUryasya 5 4, 24 | brahmaNyate suSvaye varivo dhAt || ~tam in naro vi hvayante 6 4, 27 | agram indro madAya prati dhat pibadhyai shUro madAya prati 7 4, 27 | pibadhyai shUro madAya prati dhat pibadhyai ||~ ~ 8 5, 42 | no mAtA pRthivI durmatau dhAt || ~urau devA anibAdhe syAma | ~ 9 5, 43 | no mAtA pRthivI durmatau dhAt || ~urau devA anibAdhe syAma | ~ 10 6, 4 | vastoragnirvandAru vedyashcano dhAt ~vishvAyuryo amRto martyeSUSarbhud 11 6, 44 | athA te yajñastanve vayo dhAt ~yadindra divi pArye yad 12 6, 54 | sarasvatI vIrapatnI dhiyaM dhAt ~gnAbhirachidraM sharaNaM 13 6, 54 | parvatastat savitA cano dhAt ~tadoSadhIbhirabhi rAtiSAco 14 10, 30 | patnIHsarasvatI tad gRNate vayo dhAt ~prati yadApo adRshramAyatIrghRtaM 15 10, 68 | vIrebhiH sanRbhirno vayo dhAt ~ ~ 16 10, 132| hanti vIrAn ~avorvA yad dhAt tanUSvavaH priyAsu yajñiyAsvarvA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License