Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhamahe 3
dhamamahiso 1
dhaman 3
dhamani 16
dhamanidivyani 1
dhamanim 1
dhamannrtasya 1
Frequency    [«  »]
16 cakre
16 dadhanah
16 devayanto
16 dhamani
16 dhat
16 dustaram
16 eko

Rig Veda (Sanskrit)

IntraText - Concordances

dhamani

   Book, Hymn
1 1, 91 | dakSAyyo aryamevAsisoma ~yA te dhAmAni divi yA pRthivyAM yA parvateSvoSadhISvapsu ~ 2 1, 91 | shravAMsyuttamAni dhiSva ~yA te dhAmAni haviSA yajanti tA te vishvA 3 4, 55 | varivo dhAti devAH || ~pra ye dhAmAni pUrvyANy arcAn vi yad uchAn 4 7, 60 | vahanti sUryaM ghRtAcIH ~dhAmAni mitrAvaruNA yuvAkuH saM 5 8, 12 | pipratIM prAdhvare ~yadasya dhAmani priye samIcInAso asvaran ~ 6 8, 21 | viprAsa indra yemima ~yA te dhAmAni vRSabha tebhirA gahi vishvebhiH 7 8, 41 | vishvA jAtAnyeSAm ~pari dhAmAni marmRshad varuNasya puro 8 9, 28 | pavamAno vicarSaNiH ~vishvA dhAmAni vishvavit ~eSa shuSmyadAbhyaH 9 9, 66 | vishvasya rAjasi ye pavamAna dhAmanI ~pratIcI soma tasthatuH ~ 10 9, 66 | pratIcI soma tasthatuH ~pari dhAmAni yAni te tvaM somAsi vishvataH 11 9, 86 | RSiSANa vedhasaH ~vishvA dhAmAni vishvacakSa RbhvasaH prabhoste 12 10, 81 | bhuvanAni dhArayan ~yA te dhAmAni paramANi yAvamA yA madhyamAvishvakarmannutemA ~ 13 10, 82 | naH pitA janitA yo vidhAtA dhAmAni veda bhuvanAnivishvA ~yo 14 10, 97 | manainu babhrUNAmahaM shataM dhAmAni sapta ca ~shataM vo amba 15 10, 97 | sapta ca ~shataM vo amba dhAmAni sahasramuta vo ruhaH ~adhAshatakratvo 16 10, 122| devAajanayannanu vratam ~sapta dhAmAni pariyannamartyo dAshad dAshuSe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License