Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devayantiragnim 1
devayantirupa 1
devayantirvisha 1
devayanto 16
devayanyashasah 1
devayatam 2
devayatamasarji 2
Frequency    [«  »]
16 bhuvo
16 cakre
16 dadhanah
16 devayanto
16 dhamani
16 dhat
16 dustaram

Rig Veda (Sanskrit)

IntraText - Concordances

devayanto

   Book, Hymn
1 1, 6 | vahnibhiH ~avinda usriyA anu ~devayanto yathA matimachA vidadvasuM 2 1, 115| yoSAmabhyeti pashcAt ~yatrA naro devayanto yugAni vitanvate prati bhadrAya 3 1, 139| akSabhiH || ~yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam 4 1, 173| karmASatarAsmai pra cyautnAni devayanto bharante ~jujoSadindro dasmavarcA 5 3, 8 | HYMN 8~~añjanti tvAmadhvare devayanto vanaspate madhunA daivyena ~ 6 3, 8 | udiyarti vAcam ~yAn vo naro devayanto nimimyurvanaspate svadhitirvA 7 4, 2 | vran || ~sukarmANaH suruco devayanto 'yo na devA janimA dhamantaH | ~ 8 4, 11 | tvAm agne prathamaM devayanto devam martA amRta mandrajihvam | ~ 9 6, 1 | taM tvA naraH prathamaM devayanto maho rAye citayanto anu 10 7, 2 | marjayadhvam ~svAdhyo vi duro devayanto.ashishrayU rathayurdevatAtA ~ 11 7, 43 | HYMN 43~~pra vo yajñeSu devayanto arcan dyAvA namobhiH prithivI 12 7, 47 | vasubhirmAdayAte tamashyAma devayanto vo adya ~shatapavitrAH svadhayA 13 7, 73 | tamasas pAramasya prati stomaM devayanto dadhAnAH ~purudaMsA purutamA 14 8, 9 | yad vA vANIranUSata pra devayanto ashvinA ~pra dyumnAya pra 15 10, 17 | cacarati prajAnan ~sarasvatIM devayanto havante sarasvatImadhvare 16 10, 91 | hotAramagne vidatheSuvedhasaH ~yad devayanto dadhati prayANsi te haviSmantomanavo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License