Book, Hymn
1 1, 6 | vahnibhiH ~avinda usriyA anu ~devayanto yathA matimachA vidadvasuM
2 1, 115| yoSAmabhyeti pashcAt ~yatrA naro devayanto yugAni vitanvate prati bhadrAya
3 1, 139| akSabhiH || ~yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam
4 1, 173| karmASatarAsmai pra cyautnAni devayanto bharante ~jujoSadindro dasmavarcA
5 3, 8 | HYMN 8~~añjanti tvAmadhvare devayanto vanaspate madhunA daivyena ~
6 3, 8 | udiyarti vAcam ~yAn vo naro devayanto nimimyurvanaspate svadhitirvA
7 4, 2 | vran || ~sukarmANaH suruco devayanto 'yo na devA janimA dhamantaH | ~
8 4, 11 | tvAm agne prathamaM devayanto devam martA amRta mandrajihvam | ~
9 6, 1 | taM tvA naraH prathamaM devayanto maho rAye citayanto anu
10 7, 2 | marjayadhvam ~svAdhyo vi duro devayanto.ashishrayU rathayurdevatAtA ~
11 7, 43 | HYMN 43~~pra vo yajñeSu devayanto arcan dyAvA namobhiH prithivI
12 7, 47 | vasubhirmAdayAte tamashyAma devayanto vo adya ~shatapavitrAH svadhayA
13 7, 73 | tamasas pAramasya prati stomaM devayanto dadhAnAH ~purudaMsA purutamA
14 8, 9 | yad vA vANIranUSata pra devayanto ashvinA ~pra dyumnAya pra
15 10, 17 | cacarati prajAnan ~sarasvatIM devayanto havante sarasvatImadhvare
16 10, 91 | hotAramagne vidatheSuvedhasaH ~yad devayanto dadhati prayANsi te haviSmantomanavo
|