Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhamindriyamuktha 1
dadhana 24
dadhanad 1
dadhanah 16
dadhanajanayantiragnim 1
dadhanajanayantiryajñam 1
dadhanamapratiskutam 1
Frequency    [«  »]
16 bhud
16 bhuvo
16 cakre
16 dadhanah
16 devayanto
16 dhamani
16 dhat

Rig Veda (Sanskrit)

IntraText - Concordances

dadhanah

   Book, Hymn
1 1, 35 | citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH || ~vi janAñchyAvAH shitipAdo 2 1, 53 | suvIrA drAghIya AyuH prataraM dadhAnAH ~ ~ 3 1, 73 | adhi shravo devabhaktaM dadhAnAH ~ ~ 4 1, 122| shrutarathe priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso 5 1, 141| shimIvadbhirarkaiH sAmrAjyAya prataraM dadhAnaH ~amI ca ye maghavAno vayaM 6 1, 144| vratamasya mAyayordhvAM dadhAnaH shucipeshasaM dhiyam ~abhi 7 1, 165| rocamAnA anedyaH shrava eSo dadhAnAH ~saMcakSyA marutashcandravarNA 8 3, 1 | babhrANaH sUno sahaso vyadyaud dAdhAnaH shukrA rabhasA vapUMSi ~ 9 3, 1 | supraNIte.agne vishvAni dhanyA dadhAnAH ~suretasA shravasA tuñjamAnA 10 5, 15 | vayo-vayo jarase yad dadhAnaH pari tmanA viSurUpo jigAsi || ~ 11 5, 41 | evA bravAma dasmA vAryaM dadhAnAH | ~vayash cana subhva Ava 12 7, 73 | pAramasya prati stomaM devayanto dadhAnAH ~purudaMsA purutamA purAjAmartyA 13 9, 63 | sUryo.adribhiH pavate sutaH ~dadhAnaH kalashe rasam ~ete dhAmAnyAryA 14 9, 92 | nRcakSA asarat pavitre nAma dadhAnaH kavirasya yonau ~sIdan hoteva 15 10, 18 | hasAya drAghIya AyuHprataraM dadhAnAH ~imaM jIvebhyaH paridhiM 16 10, 39 | marye nityaM na sUnuntanayaM dadhAnAH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License