Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuvastvamindra 1
bhuvat 19
bhuve 1
bhuvo 16
bhuya 8
bhuyah 1
bhuyama 3
Frequency    [«  »]
16 aryah
16 asmat
16 bhud
16 bhuvo
16 cakre
16 dadhanah
16 devayanto

Rig Veda (Sanskrit)

IntraText - Concordances

bhuvo

   Book, Hymn
1 1, 69 | prajAtaH kratvA babhUtha bhuvo devAnAM pitA putraH san ~ 2 1, 86 | shasyate ~asya shroSantvA bhuvo vishvA yashcarSaNIrabhi ~ 3 1, 138| asyA U Su Na upa sAtaye bhuvo 'heLamAno rarivAM ajAshva 4 4, 16 | nas tanvo bodhi gopAH || ~bhuvo 'vitA vAmadevasya dhInAm 5 5, 12 | kayA no agna Rtayann Rtena bhuvo navedA ucathasya navyaH | ~ 6 6, 25 | brahmadviSe shocaya kSAmapashca ~bhuvo janasya divyasya rAjA pArthivasya 7 7, 8 | asannit tve AhavanAni bhUri bhuvo vishvebhiH sumanA anIkaiH ~ 8 8, 62 | vIryaM devA anu kratuM daduH ~bhuvo vishvasya gopatiH puruSTuta 9 10, 4 | yakSi pra ta iyarmi manma bhuvo yathA vandyo nohaveSu ~dhanvanniva 10 10, 8 | bhuvashcakSurmaha Rtasya gopA bhuvo varuNo yad RtAyaveSi ~bhuvo 11 10, 8 | bhuvo varuNo yad RtAyaveSi ~bhuvo apAM napAjjAtavedo bhuvo 12 10, 8 | bhuvo apAM napAjjAtavedo bhuvo dUto yasyahavyaM jujoSaH ~ 13 10, 8 | dUto yasyahavyaM jujoSaH ~bhuvo yajñasya rajasashca netA 14 10, 50 | bhuvastvamindra brahmaNA mahAn bhuvo vishveSu savaneSuyajñiyaH ~ 15 10, 50 | vishveSu savaneSuyajñiyaH ~bhuvo nR^IMshcyautno vishvasmin 16 10, 88 | abhavorodasiprAH ~mUrdhA bhuvo bhavati naktamagnistataH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License