Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arvavato 2
arvavaty 1
arya 12
aryah 16
aryam 2
aryama 55
aryaman 2
Frequency    [«  »]
16 adhvaryavo
16 agre
16 akari
16 aryah
16 asmat
16 bhud
16 bhuvo

Rig Veda (Sanskrit)

IntraText - Concordances

aryah

   Book, Hymn
1 1, 116| paidvo vAjIsadamid dhavyo aryaH ~yuvaM narA stuvate pajriyAya 2 2, 12 | ghoramutemAhurnaiSo astItyenam ~so aryaH puStIrvija ivA minAti shradasmai 3 4, 16 | dyAvo na dyumnair abhi santo aryaH kSapo madema sharadash ca 4 4, 24 | dIrghaM yad Ajim abhy akhyad aryaH | ~acikradad vRSaNam patny 5 4, 29 | mandasAnaH | ~tirash cid aryaH savanA purUNy AN^gUSebhir 6 4, 48 | hotrA avItA vipo na rAyo aryaH | ~vAyav A candreNa rathena 7 5, 2 | vRSabho vAvRdhAno 'shatrv aryaH sam ajAti vedaH | ~itImam 8 5, 34 | yathAvashaM nayati dAsam AryaH || ~sam Im paNer ajati bhojanam 9 5, 34 | shatrim agna upamAM ketum aryaH | ~tasmA ApaH saMyataH pIpayanta 10 6, 14 | hyagne.avase spardhante rAyo aryaH ~tUrvanto dasyumAyavo vrataiH 11 6, 52 | mA nastArIn maghavan rAyo aryaH ~indra mRLa mahyaM jIvAtumicha 12 7, 34 | pra rAye yantu shardhanto aryaH ~tapanti shatruM svarNa 13 7, 48 | indro vibhvAn RbhukSA vAjo aryaH shatrormithatyA kRNavan 14 7, 64 | mitrastan no varuNo devo aryaH pra sAdhiSThebhiH pathibhirnayantu ~ 15 7, 92 | indramAdanAsa AdevAso nitoshanAso aryaH ~ghnanto vRtrANi sUribhiH 16 8, 19 | trasadasyurvadhUnAm ~maMhiSTho aryaH satpatiH ~uta me prayiyorvayiyoH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License