Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agrbhnah 1
agrbhnata 4
agrbhrann 1
agre 16
agrego 1
agrepa 1
agrepabhir 1
Frequency    [«  »]
17 yasi
17 yukta
16 adhvaryavo
16 agre
16 akari
16 aryah
16 asmat

Rig Veda (Sanskrit)

IntraText - Concordances

agre

   Book, Hymn
1 1, 127| haviSmAn vishvAsu kSAsu joguve ~agre rebho na jarata RSUNAM jUrNirhota 2 3, 64 | pra mitrAso na dadurusro agre ~tiraH purU cidashvinA rajAMsyAN^gUSo 3 4, 5 | carmann adhi cAru pRshner agre rupa ArupitaM jabAru || ~ 4 5, 1 | virUpe shveto vAjI jAyate agre ahnAm || ~janiSTa hi jenyo 5 5, 1 | ahnAm || ~janiSTa hi jenyo agre ahnAM hito hiteSv aruSo 6 5, 80 | sugAn pathaH kRNvatI yAty agre | ~bRhadrathA bRhatI vishvaminvoSA 7 5, 80 | vishvaminvoSA jyotir yachaty agre ahnAm || ~eSA gobhir aruNebhir 8 7, 15 | dRshe rayirvIravato yathA ~agre yajñasya shocataH ~semAM 9 8, 6 | tyadAshvashvyaM yadindra nAhuSISvA ~agre vikSupradIdayat ~abhi vrajaM 10 9, 73 | tanturvitataH pavitra A jihvAyA agre varuNasya mAyayA ~dhIrAshcit 11 9, 86 | marmRjAno.avibhiHsindhubhirvRSA ~agre sindhUnAM pavamAno arSatyagre 12 9, 86 | vAco agriyo goSu gachati ~agre vAjasya bhajate mahAdhanaM 13 9, 86 | indavindramasmabhyaM yAcatAt ~so agre ahnAM harirharyato madaH 14 9, 96 | HYMN 96~~pra senAnIH shUro agre rathAnAM gavyanneti harSate 15 9, 106| UrmiNAvyo vAraM vi dhAvati ~agre vAcaHpavamAnaH kanikradat ~ 16 10, 1 | HYMN 1~~agre bRhannuSasAmUrdhvo asthAn


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License