Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhvaryava 1
adhvaryavah 5
adhvaryavash 2
adhvaryavo 16
adhvaryo 5
adhvaryorva 2
adhvaryubhih 3
Frequency    [«  »]
17 yajña
17 yasi
17 yukta
16 adhvaryavo
16 agre
16 akari
16 aryah

Rig Veda (Sanskrit)

IntraText - Concordances

adhvaryavo

   Book, Hymn
1 1, 153| ghRtairghRtasnU adha yad vAmasme adhvaryavo na dhItibhirbharanti ~prastutirvAM 2 2, 14 | HYMN 14~~adhvaryavo bharatendrAya somamAmatrebhiH 3 2, 14 | juhota vRSNe tadidesha vaSTi ~adhvaryavo yo apo vavrivAMsaM vRtraM 4 2, 14 | indro arhati pItimasya ~adhvaryavo yo dRbhIkaM jaghAna yo gA 5 2, 14 | somairorNuta jUrna vastraiH ~adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM 6 2, 14 | tamindraM somasyabhRthe hinota ~adhvaryavo yaH svashnaM jaghAna yaH 7 2, 14 | tasmA indrAyAndhaso juhota ~adhvaryavo yaH shataM shambarasya puro 8 2, 14 | sahasramapAvapad bharatAsomamasmai ~adhvaryavo yaH shatamA sahasraM bhUmyA 9 2, 14 | nyAvRNag bharatA somamasmai ~adhvaryavo yan naraH kAmayAdhve shruSTI 10 2, 14 | ditsantaM bhUyo yajatashciketa ~adhvaryavo yo divyasya vasvo yaH pArthivasya 11 7, 97 | svastibhiH sadA naH || ~adhvaryavo 'ruNaM dugdham aMshuM juhotana 12 7, 100| kRNvantaH parivatsarINam ~adhvaryavo gharmiNaH siSvidAnA Avirbhavanti 13 9, 97 | sapanti yaM mithunAso nikAmA adhvaryavo rathirAsaH suhastAH ~sa 14 10, 30 | pRthujrayaserIradhA suvRktim ~adhvaryavo haviSmanto hi bhUtAchApa 15 10, 30 | suparNastamAsyadhvamUrmimadyA suhastAH ~adhvaryavo.apa itA samudramapAM napAtaM 16 10, 30 | jAnate manasA saM cikitre.adhvaryavo dhiSaNApashcadevIH ~yo vo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License