Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yugeva 1
yuja 29
yujah 1
yujam 15
yujamkrnute 1
yujana 6
yujanah 6
Frequency    [«  »]
15 yajamanaya
15 yashca
15 yosa
15 yujam
14 antar
14 anusata
14 anya

Rig Veda (Sanskrit)

IntraText - Concordances

yujam

   Book, Hymn
1 1, 7 | mahAdhana indramarbhe havAmahe ~yujaM vRtreSu vajriNam ~sa no 2 1, 33 | mAyAbhirdhanadAM paryabhUvan ~yujaM vajraM vRSabhashcakra indro 3 1, 129| sakhAyaM vishvAyuM prAsahaM yujaM vAjeSu prAsahaM yujam | 4 1, 129| prAsahaM yujaM vAjeSu prAsahaM yujam | asmAkaMbrahmotye.avA pRtsuSu 5 4, 37 | RbhukSaNo rayiM vAje vAjintamaM yujam | ~indrasvantaM havAmahe 6 5, 20 | shravAyyaM devatrA panayA yujam || ~ye agne nerayanti te 7 5, 30 | avartayo manave gAtum ichan || ~yujaM hi mAm akRthA Ad id indra 8 5, 34 | maghavA goSu shubhriSu | ~yujaM hy anyam akRta pravepany 9 6, 50 | spRdhaH ~pratnaM rayINAM yujaM sakhAyaM kIricodanam ~brahmavAhastamaM 10 8, 62 | sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ~ 11 8, 77 | eka it ~yamindra cakRSe yujam ~tena stotRbhya A bhara 12 9, 65 | vipAnayA hariH pavasva dhArayA ~yujaM vAjeSu codaya ~A na indo 13 10, 42 | vi hvayantesamIke ~atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM 14 10, 89 | mitrasya varuNasya dhAma yujaM na janAminanti mitram ~pra 15 10, 92 | ye nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu kAravaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License