Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yorupabdirashvyah 1
yorusaso 1
yoryat 1
yosa 15
yosad 1
yosada 1
yosadasmabhyamasya 1
Frequency    [«  »]
15 yaja
15 yajamanaya
15 yashca
15 yosa
15 yujam
14 antar
14 anusata

Rig Veda (Sanskrit)

IntraText - Concordances

yosa

   Book, Hymn
1 1, 92 | praminatI manuSyA yugAni yoSA jArasya cakSasA vi bhAti ~ 2 1, 123| kRSNAdajaniSTa shvitIcI ~Rtasya yoSA na minAti dhAmAhar\ aharniSkRtamAcarantI ~ 3 1, 167| guhA carantI manuSo na yoSA sabhAvatI vidathyeva saM 4 3, 36 | ni te naMsai pIpyAneva yoSA maryAyeva kanyA shashvacai 5 3, 42 | rodasI vishvaminve apIva yoSA janimAni vavre ~yuvaM pratnasya 6 3, 52 | giriSThAm ~taM te mAtA pari yoSA janitrI mahaH piturdama 7 5, 78 | RbIsam ajohavIn nAdhamAneva yoSA | ~shyenasya cij javasA 8 6, 83 | pArayantI ~te AcarantI samaneva yoSA mAteva putraM bibhRtAmupasthe ~ 9 7, 75 | bhuvanasyapatnI ~vAjinIvatI sUryasya yoSA citrAmaghA rAya Ishe vasUnAm ~ 10 7, 77 | 77~~upo ruruce yuvatirna yoSA vishvaM jIvaM prasuvantI 11 9, 32 | yonimA ~abhi gAvo anUSata yoSA jAramiva priyam ~agannAjiM 12 10, 10 | anRtaMrapema ~gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM jAmi 13 10, 27 | ya IM vA vareyAt ~kiyatI yoSA maryato vadhUyoH pariprItA 14 10, 40 | stanayantamashvinApavrajamUrNuthaH saptAsyam ~janiSTa yoSA patayat kanInako vi cAruhan 15 10, 123| apsarA jAramupasiSmiyANA yoSA bibharti parame vyoman ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License