Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajamanaso 3
yajamanasya 11
yajamanasyashamsah 1
yajamanaya 15
yajamanayasham 1
yajamanayasunvate 1
yajamane 2
Frequency    [«  »]
15 yac
15 yadasya
15 yaja
15 yajamanaya
15 yashca
15 yosa
15 yujam

Rig Veda (Sanskrit)

IntraText - Concordances

yajamanaya

   Book, Hymn
1 1, 81 | asi dabhrasya cidvRdho yajamAnAya shikSasi sunvate bhUri te 2 1, 92 | sukRte sudAnave vishvedaha yajamAnAya sunvate ~adhi peshAMsi vapate 3 1, 93 | svavasA hi bhUtamathA dhattaM yajamAnAya shaM yoH ~yo agnISomA haviSA 4 3, 18 | tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya shaM yoH ~agniM sudItiM 5 5, 26 | hotAraM tvA vRNImahe || ~yajamAnAya sunvata Agne suvIryaM vaha | ~ 6 5, 60 | dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate || ~agne marudbhiH 7 6, 16 | ghRtavantaM savitre yajñaM naya yajamAnAya sAdhu ~imamu tyamatharvavadagniM 8 7, 16 | ca vAryam ~kRdhi ratnaM yajamAnAya sukrato tvaM hi ratnadhA 9 8, 14 | dhenuS Ta indra sUnRtA yajamAnAya sunvate ~gAmashvaM pipyuSI 10 8, 17 | astvaN^kusho yenA vasu prayachasi ~yajamAnAya sunvate ~ayaM ta indra somo 11 8, 59 | bhuraNyatho yat sunvate yajamAnAya shikSathaH ~niSSidhvarIroSadhIrApa 12 8, 59 | ghRtashcutastAbhirdhattaM yajamAnAya shikSatam ~avocAma mahate 13 10, 27 | jaritaH sAbhivego yat sunvate yajamanaya shikSam ~anAshIrdAmahamasmi 14 10, 125| draviNaM haviSmatesuprAvye yajamAnAya sunvate ~ahaM rASTrI saMgamanI 15 10, 175| vo devaH suvatu dharmaNA ~yajamAnAya sunvate ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License