Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yahyupa 1
yahyupashrutyukthesu 1
yaj 4
yaja 15
yajadhvainam 1
yajadhvam 6
yajadhyai 12
Frequency    [«  »]
15 vishvah
15 yac
15 yadasya
15 yaja
15 yajamanaya
15 yashca
15 yosa

Rig Veda (Sanskrit)

IntraText - Concordances

yaja

   Book, Hymn
1 1, 14 | sIdasi ~semaM no adhvaraM yaja ~yukSvA hyaruSI rathe harito 2 1, 15 | yajñanIrasi ~devAn devayate yaja ~ ~ 3 1, 26 | pate ~semaM no adhvaraM yaja ~ni no hotA vareNyaH sadA 4 1, 45 | vasUnriha rudrAnAdityAnuta ~yajA svadhvaraM janaM manujAtaM 5 1, 75 | sakhA sakhibhya IDyaH ~yajA no mitrAvaruNA yajA devAn 6 1, 75 | IDyaH ~yajA no mitrAvaruNA yajA devAn RtaM bRhat ~agne yakSisvaM 7 1, 76 | avatAM tvA rodasI vishvaminve yajA mahe saumanasAya devAn ~ 8 1, 188| samAnaje ~teSAM naH sphAtimA yaja ~upa tmanyA vanaspate pAtho 9 3, 10 | yajiSTho adhvare devAn devayate yaja ~hotA mandro virAjasyati 10 3, 18 | shambhuH tasyAnu dharma pra yajA cikitvo.atha no dhA adhvaraM 11 3, 26 | vishvavedAH ~Rdhag devAniha yajA cikitvaH ~agniH sanoti vIryANi 12 3, 31 | svadhvarA kRNu devAn devayate yaja ~ajIjanannamRtaM martyAso. 13 5, 21 | manuSvad aN^giro devAn devayate yaja || ~tvaM hi mAnuSe jane ' 14 6, 52 | gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~indrasya vajro marutAmanIkaM 15 6, 58 | adhvaraM hotarvayunasho yaja ~cikitvAn daivyaM janam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License