Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yadasu 5
yadasurasya 1
yadasurya 1
yadasya 15
yadasyagre 1
yadasyam 1
yadasyapsva 1
Frequency    [«  »]
15 vasyo
15 vishvah
15 yac
15 yadasya
15 yaja
15 yajamanaya
15 yashca

Rig Veda (Sanskrit)

IntraText - Concordances

yadasya

   Book, Hymn
1 1, 128| vahnirvedhA ajAyata ~kratvA yadasya taviSISu pRñcate.agneraveNa 2 1, 141| vIrudho daMsu rohati ~ubhA yadasya januSaM yadinvata Adid yaviSTho 3 1, 158| susamubdhamavAdhuH ~shiro yadasya traitano vitakSat svayaM 4 2, 17 | navyamaN^girasvadarcata shuSmA yadasya pratnathodIrate ~vishvA 5 2, 21 | devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI dasyUn 6 8, 6 | mamedvardhasva suSTutaH ~yadasya manyuradhvanId vi vRtraM 7 8, 12 | padeva pipratIM prAdhvare ~yadasya dhAmani priye samIcInAso 8 9, 6 | dhArayendrAya pavate sutaH ~payo yadasya pIpayat ~AtmA yajñasya raMhyA 9 9, 47 | sahasrasA bhuvat ~ukthaM yadasya jAyate ~svayaM kavirvidhartari 10 9, 71 | jrayati gorapIcyaM padaM yadasya matuthA ajIjanan ~shyeno 11 9, 86 | prathamaM vyAnashe ~padaM yadasya parame vyomanyato vishvA 12 10, 1 | bRhannabhi pAtitRtIyam ~AsA yadasya payo akrata svaM sacetaso 13 10, 48 | sakhyAkRNuta dvitA ~didyuM yadasya samitheSu maMhayamAdidenaM 14 10, 61 | shacyAmantarAjau ~krANA yadasya pitarA maMhaneSThAH parSatpakthe 15 10, 89 | nAntarikSaM nAdrayaHsomo akSAH ~yadasya manyuradhinIyamAnaH sRNAti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License