Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yabhya 1
yabhyam 1
yabhyo 1
yac 15
yacannaham 1
yacante 1
yacata 1
Frequency    [«  »]
15 vasvo
15 vasyo
15 vishvah
15 yac
15 yadasya
15 yaja
15 yajamanaya

Rig Veda (Sanskrit)

IntraText - Concordances

yac

   Book, Hymn
1 1, 139| amartyam | ~asmAsu tan maruto yac ca duSTaraM didhRtA yac 2 1, 139| yac ca duSTaraM didhRtA yac ca duSTaram || ~dadhyaN^ 3 4, 12 | AnuSaN^ martyAya svadhAvAn || ~yac cid dhi te puruSatrA yaviSThAcittibhish 4 4, 22 | 22~~yan na indro jujuSe yac ca vaSTi tan no mahAn karati 5 4, 22 | it savaneSu pravAcyA | ~yac chUra dhRSNo dhRSatA dadhRSvAn 6 4, 27 | atarac chUshuvAnaH || ~ava yac chyeno asvanId adha dyor 7 4, 32 | aiSu dhA vIravad yashaH || ~yac cid dhi shashvatAm asIndra 8 4, 36 | pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha || ~rathaM ye 9 4, 51 | vidadhur RbhUNAm | ~shubhaM yac chubhrA uSasash caranti 10 4, 54 | jIvitA mAnuSebhyaH || ~acittI yac cakRmA daivye jane dInair 11 5, 29 | vRtrahatyAya somam || ~trI yac chatA mahiSANAm agho mAs 12 5, 35 | yad indra te catasro yac chUra santi tisraH | ~yad 13 5, 55 | avRtsata || ~yat pUrvyam maruto yac ca nUtanaM yad udyate vasavo 14 5, 55 | nUtanaM yad udyate vasavo yac ca shasyate | ~vishvasya 15 5, 79 | surAtayaH sujAte ashvasUnRte || ~yac cid dhi te gaNA ime chadayanti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License