Book, Hymn
1 1, 31 | vidA vA ~uta pra NeSyabhi vasyo asmAn saM naH sRja sumatyA
2 1, 141| neSatamairamUro.agnirvAmaM suvitaM vasyo acha ~astAvyagniH shimIvadbhirarkaiH
3 2, 43 | shambhaviSThA pAdeva no nayataM vasyo acha ~oSThAviva madhvAsne
4 4, 21 | gomatISu pra dhRSNuyA nayati vasyo acha || ~upa yo namo namasi
5 5, 31 | sacasva | ~nahi tvad indra vasyo anyad asty amenAMsh cij
6 5, 55 | avRtsata || ~yUyam asmAn nayata vasyo achA nir aMhatibhyo maruto
7 6, 48 | navIyAn papAno devebhyo vasyo acait ~sasavAn staulAbhirdhautarIbhiruruSyA
8 6, 52 | pashya pra no naya prataraM vasyo acha ~bhavA supAro atipArayo
9 6, 68 | sarasvatI ~sarasvatyabhi no neSi vasyo mApa spharIH payasA mA na
10 7, 32 | tvadanyan maghavan na ApyaM vasyo asti pitA cana ~taraNirit
11 8, 16 | vardhanti kSitayaH ~praNetAraM vasyo achA kartAraM jyotiH samatsu ~
12 8, 27 | tadAdityA juhvato haviryena vasyo.anashAmahai ~ ~
13 8, 71 | dAshuSe martAya | ~pra No naya vasyo acha || ~uruSyA No mA parA
14 10, 45 | ghRtavantamagne ~pra taM naya prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha ~
15 10, 92 | napAdavatuvAyuriSTaye ~AtmAnaM vasyo abhi vAtamarcata tadashvinA
|