Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasyasi 1
vasyaso 3
vasyasodihi 1
vasyo 15
vata 18
vataajat 1
vatacodito 2
Frequency    [«  »]
15 varenyam
15 vasva
15 vasvo
15 vasyo
15 vishvah
15 yac
15 yadasya

Rig Veda (Sanskrit)

IntraText - Concordances

vasyo

   Book, Hymn
1 1, 31 | vidA vA ~uta pra NeSyabhi vasyo asmAn saM naH sRja sumatyA 2 1, 141| neSatamairamUro.agnirvAmaM suvitaM vasyo acha ~astAvyagniH shimIvadbhirarkaiH 3 2, 43 | shambhaviSThA pAdeva no nayataM vasyo acha ~oSThAviva madhvAsne 4 4, 21 | gomatISu pra dhRSNuyA nayati vasyo acha || ~upa yo namo namasi 5 5, 31 | sacasva | ~nahi tvad indra vasyo anyad asty amenAMsh cij 6 5, 55 | avRtsata || ~yUyam asmAn nayata vasyo achA nir aMhatibhyo maruto 7 6, 48 | navIyAn papAno devebhyo vasyo acait ~sasavAn staulAbhirdhautarIbhiruruSyA 8 6, 52 | pashya pra no naya prataraM vasyo acha ~bhavA supAro atipArayo 9 6, 68 | sarasvatI ~sarasvatyabhi no neSi vasyo mApa spharIH payasA mA na 10 7, 32 | tvadanyan maghavan na ApyaM vasyo asti pitA cana ~taraNirit 11 8, 16 | vardhanti kSitayaH ~praNetAraM vasyo achA kartAraM jyotiH samatsu ~ 12 8, 27 | tadAdityA juhvato haviryena vasyo.anashAmahai ~ ~ 13 8, 71 | dAshuSe martAya | ~pra No naya vasyo acha || ~uruSyA No mA parA 14 10, 45 | ghRtavantamagne ~pra taM naya prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha ~ 15 10, 92 | napAdavatuvAyuriSTaye ~AtmAnaM vasyo abhi vAtamarcata tadashvinA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License