Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varena 4
varenya 1
varenyah 10
varenyam 15
varenyama 1
varenyamvasu 1
varenyastena 1
Frequency    [«  »]
15 urjam
15 vajaya
15 vajo
15 varenyam
15 vasva
15 vasvo
15 vasyo

Rig Veda (Sanskrit)

IntraText - Concordances

varenyam

   Book, Hymn
1 1, 9 | citramarvAg rAdha indra vareNyam ~asadit te vibhu prabhu ~ 2 1, 58 | janebhyaH ~hotAramagne atithiM vareNyaM mitraM na shevaM divyAya 3 1, 79 | agne rayiM bhara satrAsAhaM vareNyam ~vishvAsu pRtsuduSTaram ~ 4 3, 2 | A mandrasya saniSyanto vareNyaM vRNImahe ahrayaM vAjamRgmiyam ~ 5 3, 13 | gataM sutaM gIrbhirnabho vareNyam ~asya pAtaM dhiyeSitA ~indrAgnI 6 3, 28 | dakSasyapitaraM tanA ~ni tvA dadhe vareNyaM dakSasyeLA sahaskRta ~agne 7 3, 37 | kavayogRNanti ~satrAsAhaM vareNyaM sahodAM sasavAMsaM svarapashca 8 3, 44 | jaThare sutaM somamindra vareNyam ~tava dyukSAsa indavaH ~ 9 5, 8 | vishvadhAyasaM damUnasaM gRhapatiM vareNyam || ~tvAm agne atithim pUrvyaM 10 5, 35 | na A bhara || ~A te 'vo vareNyaM vRSantamasya hUmahe | ~vRSajUtir 11 5, 39 | A bhara || ~yan manyase vareNyam indra dyukSaM tad A bhara | ~ 12 8, 1 | su madintamaM somaM sotA vareNyam ~shakra eNaM pIpayad vishvayA 13 8, 15 | vajraM shishAti dhiSaNA vareNyam ~tava dyaurindra pauMsyaM 14 8, 27 | brahmaNas patiM devAnavo vareNyam ~A pashuM gAsi pRthivIM 15 8, 102| pracetasaM tvA kave.agne dUtaM vareNyam ~havyavAhaM ni Sedire ~nahi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License