Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajirashocisam 1
vajisadamid 1
vajiva 1
vajo 15
vajota 1
vajra 6
vajrabaho 1
Frequency    [«  »]
15 upo
15 urjam
15 vajaya
15 vajo
15 varenyam
15 vasva
15 vasvo

Rig Veda (Sanskrit)

IntraText - Concordances

vajo

   Book, Hymn
1 1, 27 | sahantya paryetA kayasya cit ~vAjo asti shravAyyaH ~sa vAjaM 2 1, 111| shishAtu sAtiM samaryajid vAjo asmAnaviSTu ~tan no ... ~ ~ 3 1, 161| bRhaspatirvishvarUpAmupAjata ~RbhurvibhvA vAjo devAnagachata svapaso yajñiyambhAgamaitana ~ 4 4, 33 | yUpeva jaraNA shayAnA | ~te vAjo vibhvAM Rbhur indravanto 5 4, 33 | kratvA manasA dIdhyAnAH | ~vAjo devAnAm abhavat sukarmendrasya 6 4, 36 | poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo yam AviSuH || ~ 7 5, 15 | tmanA viSurUpo jigAsi || ~vAjo nu te shavasas pAtv antam 8 6, 56 | viSNurmRLantu vAyuH ~RbhukSA vAjo daivyo vidhAtA parjanyAvAtA 9 7, 37 | tvamindra svayashA RbhukSA vAjo na sAdhurastameSy RkvA ~ 10 7, 48 | vibhubhiH shavasA shavAMsi ~vAjo asmAnavatu vAjasAtAvindreNa 11 7, 48 | vanvan ~indro vibhvAn RbhukSA vAjo aryaH shatrormithatyA kRNavan 12 8, 81 | vedaH ~indra ya u nu te asti vAjo viprebhiH sanitvaH ~asmAbhiHsu 13 10, 12 | juhurANo devAñchloko nayAtAmapi vAjo asti ~durmantvatrAmRtasya 14 10, 35 | gamantu vishvamastudraviNaM vAjo asme ~yaM devAso.avatha 15 10, 64 | devebhirjanibhiHpitA vacaH ~RbhukSA vAjo rathaspatirbhago raNvaHshaNsaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License