Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajavato 1
vajavatya 1
vajavatyai 1
vajaya 15
vajayadbhih 1
vajayadhyai 1
vajayadravinaya 1
Frequency    [«  »]
15 suvrktim
15 upo
15 urjam
15 vajaya
15 vajo
15 varenyam
15 vasva

Rig Veda (Sanskrit)

IntraText - Concordances

vajaya

   Book, Hymn
1 1, 27 | dhUmaketuH purushcandraH ~dhiye vAjAya hinvatu ~sa revAniva vishpatirdaivyaH 2 3, 20 | yakSad devatAtA yajIyAn rAye vAjAya vanatemaghAni ~pra te agne 3 4, 21 | gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti || ~bhadrA 4 4, 32 | sakhAya indra gomataH | ~yujo vAjAya ghRSvaye || ~tvaM hy eka 5 4, 32 | girAnUSata pra dAvane | ~indra vAjAya ghRSvaye || ~pra te vocAma 6 5, 10 | pra no rAyA parINasA ratsi vAjAya panthAm || ~tvaM no agne 7 5, 43 | namasA vartayadhyai dyAvA vAjAya pRthivI amRdhre | ~pitA 8 6, 19 | navyamavase vavRtyAt ~sa no vAjAya shravasa iSe ca rAye dhehi 9 8, 3 | rayiM yAmi suvIryam ~shagdhi vAjAya prathamaM siSAsate shagdhi 10 9, 62 | sotAro dhanaspRtamAshuM vAjAya yAtave ~hariM hinota vAjinam ~ 11 9, 77 | pUrvAsa uparAsa indavo mahe vAjAya dhanvantu gomate ~IkSeNyAso 12 9, 86 | nRbhiradribhiH suto mahe vAjAya dhanyAya dhanvasi ~iSamUrjaM 13 9, 110| prathamA vRktabarhiSo mahe vAjAya shravase dhiyandadhuH ~sa 14 10, 5 | hi vartanayaH sujAtamiSo vAjAya pradivaHsacante ~adhIvAsaM 15 10, 96 | hariNI vipetatuH shipre vAjAya hariNIdavidhvataH ~pra yat


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License