Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upetau 1
upetayah 1
upetirmanaso 1
upo 15
upodare 1
upopa 1
upopen 1
Frequency    [«  »]
15 stuta
15 subhaga
15 suvrktim
15 upo
15 urjam
15 vajaya
15 vajo

Rig Veda (Sanskrit)

IntraText - Concordances

upo

   Book, Hymn
1 1, 39 | devAsaH sarvayA vishA || ~upo ratheSu pRSatIr ayugdhvam 2 1, 61 | ca bhUmA januSastujete ~upo venasya joguvAna oNiM sadyo 3 1, 82 | HYMN 82~~upo Su shRNuhI giro maghavan 4 1, 124| prajAnatIva na disho minAti ~upo adarshi shundhyuvo na vakSo 5 3, 38 | vishvatashcidupemaM yajñamAvahAta indram ~upo nayasva vRSaNA tapuSpotemava 6 7, 67 | ashocyagniH samidhAno asme upo adRshran tamasashcidantAH ~ 7 7, 77 | HYMN 77~~upo ruruce yuvatirna yoSA vishvaM 8 7, 84 | brahmANi sUriSuprashastA ~upo rayirdevajUto na etu pra 9 7, 92 | sahasraM te niyuto vishvavAra ~upo te andho madyamayAmi yasya 10 7, 93 | vAjasya sthavirasya ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH 11 8, 23 | yajñasya sAdhanaM girA ~upo enaM jujuSurnamasas pade ~ 12 8, 24 | rAdhasA codayAte mahitvanA ~upo harINAM patiM dakSaM pRñcantamabravam ~ 13 8, 103| gAtuvittamo yasmin vratAnyAdadhuH ~upo Su jAtamAryasya vardhanamagniM 14 9, 61 | marudbhyaH ~varivovit parisrava ~upo Su jAtamapturaM gobhirbhaN^gaM 15 9, 69 | vrateSvapi soma iSyate ~upo matiH pRcyate sicyate madhu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License