Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
subarhisam 1
subhadram 1
subhadramarya 1
subhaga 15
subhagah 6
subhagam 4
subhagamaganma 1
Frequency    [«  »]
15 shubhra
15 some
15 stuta
15 subhaga
15 suvrktim
15 upo
15 urjam

Rig Veda (Sanskrit)

IntraText - Concordances

subhaga

   Book, Hymn
1 1, 89| somamashvinA sarasvatInaH subhagA mayas karat ~tan no vAto 2 1, 92| vi bhAti ~pashUn na citrA subhagA prathAnA sindhurna kSoda 3 2, 35| suSTutI huve shRNotu naH subhagA bodhatu tmanA ~sIvyatvapaH 4 3, 1 | darshatamoSadhInAM vanA jajAna subhagA virUpam ~devAsashcin manasA 5 3, 17| dveSAMsyA kRdhi ~shagdhi vAjasya subhaga prajAvato.agne bRhato adhvare ~ 6 3, 67| svasarasya patnI ~svarjanantI subhagA sudaMsA AntAd divaH papratha 7 5, 8 | ratnadhAtamam | ~guhA santaM subhaga vishvadarshataM tuviSvaNasaM 8 5, 56| A huve | ~yasmin sujAtA subhagA mahIyate sacA marutsu mILhuSI ||~ ~ 9 6, 13| HYMN 13~~tvad vishvA subhaga saubhagAnyagne vi yanti 10 7, 77| mAtAnetryahnAmaroci ~devAnAM cakSuH subhagA vahantI shvetaM nayantI 11 7, 95| sarasvatI juSANopa shravat subhagA yajNe asmin ~mitajñubhirnamasyairiyAnA 12 8, 19| dAshvadhvaro.agne martaH subhaga sa prashaMsyaH ~sa dhIbhirastu 13 8, 19| deva sukratum ~ta id vediM subhaga ta AhutiM te sotuM cakrire 14 8, 19| agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH ~bhadrA 15 8, 21| ghediyan maghaM sarasvatI vA subhagA dadirvasu ~tvaM vA citra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License