Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarupa 2
sarupaira 1
sarupena 1
sarva 15
sarvabhyo 1
sarvadha 1
sarvadhatamah 1
Frequency    [«  »]
15 prthu
15 sakhayo
15 sana
15 sarva
15 shriya
15 shubhra
15 some

Rig Veda (Sanskrit)

IntraText - Concordances

sarva

   Book, Hymn
1 1, 41 | pAnti martyaM riSaH ~ariSTaH sarva edhate ~vi durgA vi dviSaH 2 1, 162| ghAsya prabhRtamAsye tRNaM sarvA tA te api deveSvastu ~yadashvasya 3 1, 162| dhastayoH shamituryan nakheSu sarvA tA te api deveSvastu ~yadUvadhyamudarasyApavAti 4 1, 162| papau yacca ghAsiM jaghAsa sarvA tA te api deveSvastu ~mA 5 1, 162| sruceva tA haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi ~ 6 1, 188| bhAratILe sarasvati yA vaH sarvA upabruve ~tA nashcodayata 7 5, 85 | satyam uta yan na vidma | ~sarvA tA vi Sya shithireva devAdhA 8 7, 41 | bhagavantaH syAma ~taM tvA bhaga sarva ijjohavIti sa no bhaga puraetA 9 7, 50 | shivA devIrashipadA bhavantu sarvA nadyo ashimidA bhavantu ~ ~ 10 8, 27 | prajAbhirjAyate dharmaNas paryariSTaH sarva edhate ~Rte sa vindate yudhaH 11 8, 91 | atho tatasya yacchiraH sarvA tA romashA kRdhi ~khe rathasya 12 10, 14 | triSTubgAyatrI chandAMsi sarvA tA yama AhitA ~ ~ 13 10, 128| mama devA vihave santu sarva indravanto maruto viSNuragniH ~ 14 10, 155| cAtayAmasi ~catto itashcattAmutaH sarvA bhrUNAnyAruSI ~arAyyaM brahmaNas 15 10, 173| dhruvastiSThAvicAcaliH ~vishastvA sarvA vAñchantu mA tvad rASTramadhi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License