Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prthivyaste 1
prthivyastema 1
prthivyastvaya 1
prthu 15
prthubudhna 1
prthubudhnah 1
prthubudhnamindra 1
Frequency    [«  »]
15 matinam
15 mayah
15 pravata
15 prthu
15 sakhayo
15 sana
15 sarva

Rig Veda (Sanskrit)

IntraText - Concordances

prthu

   Book, Hymn
1 1, 9 | saM gomadindra vAjavadasme pRthu shravo bRhat ~vishvAyurdhehyakSitam ~ 2 1, 46 | ratham ~aritraM vAM divas pRthu tIrthe sindhUnAM rathaH ~ 3 1, 48 | divaH ~pra no yachatAdavRkaM pRthu chardiH pra devi gomatIriSaH ~ 4 1, 101| vicakSaNo rudrebhiryoSA tanute pRthu jrayaH ~indraM manISA abhyarcati 5 1, 123| HYMN 123~~pRthU ratho dakSiNAyA ayojyainaM 6 2, 26 | devo devAn prati paprathe pRthu vishvedu tAparibhUrbrahmaNas 7 4, 2 | bhara shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH || ~ 8 5, 87 | avantv evayAmarut | ~dIrgham pRthu paprathe sadma pArthivaM 9 6, 17 | bRhacchocA yaviSThya ~sa naH pRthu shravAyyamachA deva vivAsasi ~ 10 6, 21 | sadyashcid yo vAvRdhe asAmi ~pRthU karasnA bahulA gabhastI 11 7, 5 | rAdhaH pinvasi vishvavAra pRthu shravo dAshuSe martyAya ~ 12 7, 10 | HYMN 10~~uSo na jAraH pRthu pAjo ashred davidyutad dIdyacchoshucAnaH ~ 13 7, 36 | sAnunA pRthivI sasra urvI pRthu pratIkamadhyedhe agniH ~ 14 8, 9 | prAsmai yachatamavRkaM pRthu chardiryuyutaM yA arAtayaH ~ 15 8, 65 | pRSatInAmadhi shcandraM bRhat pRthu ~shukraM hiraNyamA dade ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License