Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matim 19
matimacha 1
matimatiracchashadanah 1
matinam 15
matinamasamastakavyah 1
matinamindravisnu 1
matinamupa 1
Frequency    [«  »]
15 mahitvam
15 manisam
15 mati
15 matinam
15 mayah
15 pravata
15 prthu

Rig Veda (Sanskrit)

IntraText - Concordances

matinam

   Book, Hymn
1 1, 46 | kuTasya carSaNiH ~AdAro vAM matInAM nAsatyA matavacasA ~pAtaM 2 1, 46 | rAsAthAmiSam ~A no nAvA matInAM yAtaM pArAya gantave ~yuñjAthAmashvinA 3 1, 86 | yajñavAhaso viprasya vA matInAm ~marutaH shRNutA havam ~ 4 3, 50 | januSAbhyugraM vishvavyacasamavataM matInAm ~indraM somAsaH pradivi 5 3, 53 | mehanAvAn ~bhago na kAre havyo matInAM piteva cAruH suhavo vayodhAH ~ 6 4, 32 | somapAH || ~asmAkaM tvA matInAm A stoma indra yachatu | ~ 7 5, 43 | adikSi | ~yA rAdhasA coditArA matInAM yA vAjasya draviNodA uta 8 6, 19 | yaH shipravAn vRSabho yo matInAm ~yo gotrabhid vajrabhRd 9 6, 48 | shagmastuvishagma te rAyo dAmA matInAm ~somaH sutaH ... ~yena vRddho 10 7, 13 | prINAno vaishvAnarAya yataye matInAm ~tvamagne shociSA shoshucAna 11 9, 10 | vi tanvate || ~apa dvArA matInAm pratnA RNvanti kAravaH | ~ 12 9, 86 | madhumad suvIryam ~vRSA matInAM pavate vicakSaNaH somo ahnaH 13 9, 96 | soma ~somaH pavate janitA matInAM janitA divo janitA pRthivyAH ~ 14 9, 97 | purandhim ~A jAgRvirvipra RtA matInAM somaH punAno asadaccamUSu ~ 15 9, 103| sapta nUSata ~pari NetA matInAM vishvadevo adAbhyaH ~somaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License