Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mathnanto 1
mathra 1
mathyamanah 1
mati 15
matibhih 6
matibhir 2
matibhiravaci 1
Frequency    [«  »]
15 mahim
15 mahitvam
15 manisam
15 mati
15 matinam
15 mayah
15 pravata

Rig Veda (Sanskrit)

IntraText - Concordances

mati

   Book, Hymn
1 1, 82 | svabhAnavo viprA naviSThayA matI yojA ... ~susandRshaM tvA 2 1, 165| marutaH saM mimikSuH ~kayA matI kuta etAsa ete.arcanti shuSmaM 3 2, 11 | maghonI ~shikSA stotRbhyo mAti dhag bhago no bRhad vadema 4 2, 26 | cAkSmo yad vAjaM bharate matI dhanAdit sUryastapati tapyaturvRthA ~ 5 2, 26 | vahnayaH sabheyo vipro bharate matI dhanA ~vILudveSA anu vasha 6 8, 6 | sharyaNAvati ~matsvA vivasvato matI ~vAvRdhAna upa dyavi vRSA 7 8, 25 | kashAvantA viprA naviSThayA matI ~maho vAjinAvarvantA sacAsanam ~ ~ 8 9, 7 | sIdati | ~rebho vanuSyate matI || ~sa vAyum indram ashvinA 9 9, 20 | vishvAni cetasA mRshase pavase matI ~sa naH soma shravo vidaH ~ 10 9, 44 | bibhradarSasi ~abhi devAnayAsyaH ~matI juSTo dhiyA hitaH somo hinve 11 9, 63 | dhIbhirapturaM somaM Rtasya dhArayA ~matI viprAH samasvaran ~pavasva 12 9, 64 | paviSTa cetanaH priyaH kavInAM matI ~sRjadashvaM rathIriva ~ 13 9, 71 | gabhastyorvRSAyate nabhasA vepate matI ~sa modate nasate sAdhate 14 9, 72 | ud vAcamIrayati hinvate matI puruSTutasya kati citparipriyaH ~ 15 10, 11 | makhastaviSyate asurovepate matI ~yaste agne sumatiM marto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License