Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mahitva 26
mahitvadya 1
mahitvaika 1
mahitvam 15
mahitvamagne 1
mahitvamamartyasya 1
mahitvamanashe 1
Frequency    [«  »]
15 krnvan
15 madhvi
15 mahim
15 mahitvam
15 manisam
15 mati
15 matinam

Rig Veda (Sanskrit)

IntraText - Concordances

mahitvam

   Book, Hymn
1 1, 59 | jAtavedo vaishvAnara pra ririce mahitvam ~rAjA kRSTInAmasi mAnuSINAM 2 1, 59 | varivashcakartha ~pra nU mahitvaM vRSabhasya vocaM yaM pUravo 3 1, 61 | pariSTaH ~asyedeva pra ririce mahitvaM divas pRthivyAH paryantarikSAt ~ 4 1, 87 | dhunayo bhrAjadRSTayaH svayaM mahitvaM panayanta dhUtayaH ~sa hi 5 1, 115| tat sUryasya devatvaM tan mahitvaM madhyA kartorvitataM saM 6 1, 138| pUSNas tuvijAtasya shasyate mahitvam asya tavaso na tandate stotram 7 1, 166| rabhasAya janmane pUrvaM mahitvaM vRSabhasyaketave ~aidheva 8 2, 29 | antareSAm ~RtenAdityA mahi vo mahitvaM tadaryaman varuNa mitra 9 3, 35 | adrogha satyaM tava tan mahitvaM sadyo yajjAto apibo ha somam ~ 10 5, 62 | tat su vAm mitrAvaruNA mahitvam IrmA tasthuSIr ahabhir duduhre | ~ 11 6, 75 | aratir{R}te bhUt ~tad vAM mahitvaM ghRtAnnAvastu yuvaM dAshuSevi 12 6, 80 | indrAsomA mahi tad vAM mahitvaM yuvaM mahAni prathamAni 13 7, 40 | vide hi rudro rudriyaM mahitvaM yAsiSTaM vartirashvinAvirAvat ~ 14 7, 97 | mAtrayA tanvR vRdhAna na te mahitvam anv ashnuvanti | ~ubhe te 15 10, 26 | aviSTu mAhinaH ~yasya tyan mahitvaM vatApyamayaM janaH ~vipra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License