Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grnantam 5
grnantamamhasa 1
grnantamindra 1
grnanti 15
grnantiradhah 1
grnanto 10
grnantyabhi 1
Frequency    [«  »]
15 gobhih
15 gonam
15 gopah
15 grnanti
15 hinvanti
15 hvaye
15 ilate

Rig Veda (Sanskrit)

IntraText - Concordances

grnanti

   Book, Hymn
1 1, 14 | ca ~A tvA kaNvA ahUSata gRNanti vipra te dhiyaH ~devebhiragna 2 1, 48 | sukRto adhvarAnupa ye tvA gRNanti vahnayaH ~vishvAn devAnA 3 1, 100| vRSNa ukthaM vArSAgirA abhi gRNanti rAdhaH ~RjrAshvaH praSTibhirambarISaH 4 2, 48 | HYMN 48~~pradakSinidabhi gRNanti kAravo vayo vadanta RtuthA 5 4, 32 | dAsIr abhItya || ~tA te gRNanti vedhaso yAni cakartha pauMsyA | ~ 6 4, 34 | asme dhatta ye ca rAtiM gRNanti || ~nApAbhUta na vo 'tItRSAmAniHshastA 7 5, 79 | ye tvA vibhAvari stomair gRNanti vahnayaH | ~maghair maghoni 8 6, 38 | stotAraH shataM yat sahasraM gRNanti girvaNasaM shaM tadasmai ~ 9 6, 50 | su no vishve arya A sadA gRNanti kAravaH ~bRbuM sahasradAtamaM 10 6, 72 | adrisAno gotrA gavAmangiraso gRNanti ~vyarkeNa bibhidurbrahmaNA 11 7, 18 | saptedindraM na sravato gRNanti ni yudhyAmadhimashishAdabhIke ~ 12 7, 38 | astu yamA cid vishve vasavo gRNanti ~sa na stomAn namasyashcano 13 8, 75 | vadhIt ~namaste agna ojase gRNanti deva kRSTayaH ~amairamitramardaya ~ 14 8, 94 | su no vishve arya A sadA gRNanti kAravaH ~marutaH somapItaye ~ 15 10, 49 | shacIvo.abhiturAsaH svayasho gRNanti ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License