Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gobandhavah 1
gobhaja 1
gobhi 1
gobhih 15
gobhir 8
gobhiradbhih 1
gobhiradrimairayat 1
Frequency    [«  »]
15 dhruvam
15 dure
15 dviso
15 gobhih
15 gonam
15 gopah
15 grnanti

Rig Veda (Sanskrit)

IntraText - Concordances

gobhih

   Book, Hymn
1 1, 134| krANAsaH sukRtA abhidyavo gobhiH krANA abhidyavaH | yad dha 2 4, 3 | bhidantaH sam aN^giraso navanta gobhiH | ~shunaM naraH pari Sadann 3 5, 20 | dive | ~rAya RtAya sukrato gobhiH SyAma sadhamAdo vIraiH syAma 4 5, 42 | sam indra No manasA neSi gobhiH saM sUribhir harivaH saM 5 6, 52 | asmatsakhA prataraNaH suvIraH ~gobhiH saMnaddho asi vILayasvAsthAtA 6 6, 84 | suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati prasUtA ~ 7 8, 2 | nadISu ~taM te yavaM yathA gobhiH svAdumakarma shrINantaH ~ 8 8, 82 | tubhyAyamadribhiH suto gobhiH shrIto madAya kam ~pra soma 9 9, 46 | shukrA gRbhNIta manthinA ~gobhiH shrINIta matsaram ~sa pavasva 10 9, 84 | siSaktyuSasaM na sUryaH ~A yo gobhiH sRjyata oSadhISvA devAnAM 11 9, 96 | dhArA bRhatIrasRgrannakto gobhiH kalashAnA vivesha ~sAma 12 9, 109| pibanty asya vishve devAso gobhiH shrItasya nRbhiH sutasya || ~ 13 9, 109| sahasraretA adbhir mRjAno gobhiH shrINAnaH || ~pra soma yAhIndrasya 14 10, 64 | rudrANAmmarutAmupastutiH ~gobhiH SyAma yashaso janeSvA sadAdevAsa 15 10, 68 | pUrvIranvAnonavIti ~bRhaspatiH sa hi gobhiH so ashvaiH sa vIrebhiH sanRbhirno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License