Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvishavasam 1
dvismastam 1
dvismastamu 1
dviso 15
dvita 25
dvitadadhurbhrgavo 1
dvitanamad 1
Frequency    [«  »]
15 dharmana
15 dhruvam
15 dure
15 dviso
15 gobhih
15 gonam
15 gopah

Rig Veda (Sanskrit)

IntraText - Concordances

dviso

   Book, Hymn
1 1, 97 | vishvataH paribhUrasi ~apa ... ~dviSo no vishvatomukhAti nAveva 2 1, 133| sunvAno hi SmA yajatyava dviSo devAnAmava dviSaH | sunvAna 3 3, 16 | pRthunA shoshucAno bAdhasva dviSo rakSaso amIvAH ~susharmaNo 4 5, 44 | te || ~sadApRNo yajato vi dviSo vadhId bAhuvRktaH shrutavit 5 5, 50 | Are vishvam patheSThAM dviSo yuyotu yUyuviH || ~yatra 6 6, 2 | shashamate ~UtI Sa bRhato divo dviSo aMho na tarati ~samidhA 7 6, 2 | svastiM sukSitiM divo nR^In dviSo aMhAMsi duritAtarema tA 8 8, 11 | rathIradhvarANAm ~sa tvamasmadapa dviSo yuyodhi jAtavedaH ~adevIragne 9 8, 13 | pAhyandhasaH ~yena vishvA ati dviSo atArima ~kadA ta indra girvaNa 10 8, 43 | vAjayAmasi ~ghnan mRdhrANyapa dviSo dahan rakSAMsi vishvahA ~ 11 8, 45 | dhUrtayaH ~vRjyAma te pari dviSo.araM te shakra dAvane ~gamemedindragomataH ~ 12 8, 61 | maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho jahi ~tvaM hi rAdhaspate 13 8, 71 | vishvasyA arAteH | ~uta dviSo martyasya || ~nahi manyuH 14 9, 13 | pavamAna kanikradat ~vishvA apa dviSo jahi ~apaghnanto arAvNaH 15 10, 24 | indrastotR^INAmavitA vi vo made dviSo naH pAhyaMhasovivakSase ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License