Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
durdhitadadhi 1
durdhurah 1
durdrshikam 1
dure 15
dureante 2
durearthastaranirbhrajamanah 1
duredrsha 1
Frequency    [«  »]
15 devih
15 dharmana
15 dhruvam
15 dure
15 dviso
15 gobhih
15 gonam

Rig Veda (Sanskrit)

IntraText - Concordances

dure

   Book, Hymn
1 1, 24 | sumatiS Te astu ~bAdhasva dUre nir{R}tiM parAcaiH kRtaM 2 1, 79 | yo no agne.abhidAsatyanti dUre padISTa saH ~asmAkamid vRdhe 3 1, 94 | vishvataH supratIkaH sadRMM asi dUre cit san taLidivAti rocase ~ 4 1, 94 | vadhairduHshaMsAnapa dUDhyo jahi dUre vA ye anti vA ke cidatriNaH ~ 5 1, 132| vajre?a taM\-tamid dhatam | dUre cattAya chantsad gahanaM 6 2, 11 | mAtRbhirvAvashAno akrAn ~dUre pAre vANIM vardhayanta indreSitAM 7 2, 25 | manuSyA dadImahi ~yA no dUre taLito yA arAtayo.abhi santi 8 3, 9 | teagne pramRSe nivartanaM yad dUre sannihAbhavaH ~ati tRSTaM 9 3, 32 | kashcana hi praketaH ~na te dUre paramA cid rajAMsyA tu pra 10 4, 4 | visho asyA adabdhaH | ~yo no dUre aghashaMso yo anty agne 11 4, 23 | cid yatra RNayA na ugro dUre ajñAtA uSaso babAdhe || ~ 12 7, 77 | vishvamanu prabhUtA ~antivAmA dUre amitramuchorvIM gavyUtimabhayaM 13 8, 86 | vIraM dhanasAM RjISiNaM dUre cit santamavase havAmahe ~ 14 10, 55 | HYMN 55~~dUre tan nAma guhyaM parAcairyat 15 10, 108| kimichantI saramA predamAnaD dUre hyadhvA jaguriHparAcaiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License