Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhruvacyuto 1
dhruvaksema 2
dhruvaksemasa 1
dhruvam 15
dhruvamasya 1
dhruvamaya 1
dhruvamutashamisthah 1
Frequency    [«  »]
15 dashuso
15 devih
15 dharmana
15 dhruvam
15 dure
15 dviso
15 gobhih

Rig Veda (Sanskrit)

IntraText - Concordances

dhruvam

   Book, Hymn
1 1, 164| anacchaye turagAtu jIvamejad dhruvaM madhya A pastyAnAm ~jIvo 2 3, 59 | bibhratI na vyathete ~ejad dhruvaM patyate vishvamekaM carat 3 5, 62 | 62~~Rtena Rtam apihitaM dhruvaM vAM sUryasya yatra vimucanty 4 6, 9 | amartyastanvA vardhamAnaH ~dhruvaM jyotirnihitaM dRshaye kaM 5 6, 15 | shuciM pAvakaM puro adhvare dhruvam ~vipraM hotAraM puruvAramadruhaM 6 7, 74 | tA yaMsato maghavadbhyo dhruvaM yashashchardirasmabhyaM 7 8, 41 | triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati 8 9, 20 | bRhad yasho maghavadbhyo dhruvaM rayim ~iSaM stotRbhya A 9 10, 173| dhAraya ~imamindro adIdharad dhruvaM dhruveNa haviSA ~tasmai 10 10, 173| pRthivI dhruvAsaH parvatA ime ~dhruvaM vishvamidaM jagad dhruvo 11 10, 173| dhruvo rAjA vishAmayam ~dhruvaM te rAjA varuNo dhruvaM devo 12 10, 173| dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH ~dhruvaM 13 10, 173| dhruvaM devo bRhaspatiH ~dhruvaM ta indrashcAgnishca rASTraM 14 10, 173| indrashcAgnishca rASTraM dhArayatAM dhruvam ~dhruvaM dhruveNa haviSAbhi 15 10, 173| rASTraM dhArayatAM dhruvam ~dhruvaM dhruveNa haviSAbhi somaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License