Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devesvayusu 1
devi 53
devighrtapadi 1
devih 15
devihprathamaja 1
devim 14
devimaditim 1
Frequency    [«  »]
15 da
15 dadhate
15 dashuso
15 devih
15 dharmana
15 dhruvam
15 dure

Rig Veda (Sanskrit)

IntraText - Concordances

devih

   Book, Hymn
1 1, 153| madyAsvandho gAva Apashca pIpayanta devIH ~uto no asya pUrvyaH patirdan 2 1, 173| samudra Apo yat ta Asu madanti devIH ~vishvA te anu joSyA bhUd 3 2, 3 | shrayantAmurviyA hUyamAnA dvAro devIH suprAyaNA namobhiH ~vyacasvatIrvi 4 2, 3 | bhAratI vishvatUrtiH ~tisro devIH svadhayA barhiredamachidraM 5 3, 37 | sahodAM sasavAMsaM svarapashca devIH ~sasAna yaH pRthivIM dyAmutemAmindraM 6 3, 62 | nAma ~ApashcidasmA aramanta devIH pRthag vrajantIH pari SImavRñjan ~ 7 4, 51 | tamaso vimadhye || ~kuvit sa devIH sanayo navo vA yAmo babhUyAd 8 4, 51 | samanA paprathAnAH | ~Rtasya devIH sadaso budhAnA gavAM na 9 4, 51 | prajAvantaM yachatAsmAsu devIH | ~syonAd A vaH pratibudhyamAnAH 10 5, 46 | yA apAm api vrate tA no devIH suhavAH sharma yachata || ~ 11 7, 72 | ashvinorabudhrañ jAmi brahmANyuSasashca devIH ~AvivAsan rodasI dhiSNyeme 12 8, 80 | amandIdekadyUrdevA uta yAshca devIH ~tasmA u rAdhaH kRNuta praSastaM 13 9, 5 | imaM no yajñamA gaman tisro devIH supeshasaH ~tvaSTAramagrajAM 14 10, 104| jarituHpananta ~saptApo devIH suraNA amRktA yAbhiH sindhumatara 15 10, 128| vishve devAso adhivocatA naH ~devIH SaL urvIruru naH kRNota


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License