Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhatananehaso 1
dadhatashvanindro 1
dadhatau 1
dadhate 15
dadhatetvotah 1
dadhatha 2
dadhathe 4
Frequency    [«  »]
15 brhate
15 bruve
15 da
15 dadhate
15 dashuso
15 devih
15 dharmana

Rig Veda (Sanskrit)

IntraText - Concordances

dadhate

   Book, Hymn
1 1, 2 | tuvijAtA urukSayA ~dakSaM dadhAte apasam ~ ~ 2 1, 94 | tvamAyajase sa sAdhatyanarvA kSeti dadhate suvIryam ~sa tUtAva nainamashnotyaMhatiragne ... ~ 3 1, 136| sAdanamaryamNo varuNasya ca ~athA dadhAte bRhaduktyhaM vayaupastutyaM 4 1, 185| carantaM padvantaM garbhamapadI dadhAte ~nityaM na sUnuM pitrorupasthe 5 1, 185| huve devAnAmavasA janitrI ~dadhAte ye amRtaM supratIke dyAvA ... ~ 6 1, 185| bruve namasA yajñe asmin ~dadhAte ye subhage supratUrtI dyAvA ... ~ 7 4, 7 | id ekam | ~yad apravItA dadhate ha garbhaM sadyash cij jAto 8 5, 41 | juSanta | ~namobhir vA ye dadhate suvRktiM stomaM rudrAya 9 5, 77 | prAtar hi yajñam ashvinA dadhAte pra shaMsanti kavayaH pUrvabhAjaH || ~ 10 7, 20 | ghoramAvivAsAt ~yajñairya indre dadhate duvAMsi kSayat sa rAya RtapA 11 7, 68 | mahiSvantaM yuyotam ~yo vAmomAnaM dadhate priyaH san ~uta tyad vAM 12 7, 90 | pRkSaH sacante ~IshAnAso ye dadhate svarNo gobhirashvebhirvasubhirhiraNyaiH ~ 13 9, 68 | pavitramapriyannuru jrayo ni sharyANi dadhate deva A varam ~vi yo mame 14 10, 5 | parANi ~RtAyinI mAyinI saM dadhAte mitvA shishuM jajñaturvardhayantI ~ 15 10, 77 | dadAshat ~revat sa vayo dadhate suvIraM sa devAnAmapi gopItheastu ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License