Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bruvantu 4
bruvata 3
bruvate 3
bruve 15
bruvimahi 2
bruvita 1
bruyadanudeyi 1
Frequency    [«  »]
15 bhutam
15 brhaspatih
15 brhate
15 bruve
15 da
15 dadhate
15 dashuso

Rig Veda (Sanskrit)

IntraText - Concordances

bruve

   Book, Hymn
1 1, 179| somamantito hRtsu pItamupa bruve ~yat sImAgashcakRmA tat 2 1, 185| pRthvI bahule dUreante upa bruve namasA yajñe asmin ~dadhAte 3 2, 33 | shardhaM mArutaM sumnayurgiropa bruve namasA daivyaM janam ~yathA 4 3, 2 | mahAmatyaM na vAjaM saniSyannupa bruve ~A mandrasya saniSyanto 5 3, 41 | vRtrAya hantave puruhUtamupa bruve ~bhareSu vAjasAtaye ~vAjeSu 6 5, 61 | ghA nemo astutaH pumAM iti bruve paNiH | ~sa vairadeya it 7 5, 65 | vAm iyAno 'vase pUrvA upa bruve sacA | ~svashvAsaH su cetunA 8 8, 22 | tAvashvinA vandamAna upa bruve ~tA u namobhirImahe ~tAvid 9 8, 25 | rodasI ubhe doSA vastorupa bruve ~bhojeSvasmAnabhyuccarA 10 8, 44 | puro dadhe havyavAhamupa bruve ~devAnA sAdayAdiha ~ut te 11 8, 67 | tvAmadite mahyahaM devyupa bruve ~sumRLIkAmabhiSTaye ~parSi 12 8, 83 | abhidyavaH ~adhAcid va uta bruve ~ ~ 13 8, 98 | shuSmin puruhUta vAjayantamupa bruve shatakrato ~sa norAsva suvIryam ~ ~ 14 10, 35 | rAyo janitrIM dhiSaNAmupa bruve svastyagniM samidhAnamImahe ~ 15 10, 97 | oSadhIriti mAtarastad vo devIrupa bruve ~saneyamashvaMgAM vAsa AtmAnaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License