Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhut 25
bhuta 9
bhutachapa 1
bhutam 15
bhutamaktave 1
bhutamasme 2
bhutamatha 1
Frequency    [«  »]
15 atyo
15 babhuva
15 bharati
15 bhutam
15 brhaspatih
15 brhate
15 bruve

Rig Veda (Sanskrit)

IntraText - Concordances

bhutam

   Book, Hymn
1 1, 185| pitarmAtaryadihopabruve vAm ~bhUtaM devAnAmavame avobhirvidyA... ~ ~ 2 3, 59 | mahe Su NaH suvitAya pra bhUtam ~idaM dive namo agne pRthivyai 3 4, 41 | ojaH || ~indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva 4 6, 76 | shUrANAM shaviSThAtA hi bhUtam ~maghonAM maMhiSThA tuvishuSma 5 6, 82 | sapta ratnA dadhAnA shaM no bhUtaM dvipadeshaM catuSpade ~somArudrA 6 7, 67 | asashcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti ~ 7 7, 93 | tA sAnasI shavasAnA hi bhUtaM sAkaMvRdhA shavasA shUshuvAMsA ~ 8 7, 97 | irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dashasyA | ~ 9 8, 8 | ariprA vRtrahantamA tA no bhUtaM mayobhuvA ~A yad vAM yoSaNA 10 8, 8 | purutrA vRtrahantamA tA no bhUtaM puruspRhA ~trINi padAnyashvinorAviH 11 8, 9 | chardiSpA uta naH paraspA bhUtaM jagatpA uta nastanUpA ~vartistokAya 12 10, 40 | Uce duhitApRche vAM narA ~bhUtaM me ahna uta bhUtamaktave' 13 10, 55 | nAma guhyaM puruspRg yena bhUtaM janayo yenabhavyam ~pratnaM 14 10, 58 | dUrakam ~tat ta ... ~yat te bhUtaM ca bhavyaM ca mano jagAma 15 10, 90 | puruSa evedaM sarvaM yad bhUtaM yacca bhavyam ~utAmRtatvasyeshAno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License