Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bharathah 1
bharathendraya 1
bharatho 2
bharati 15
bharatibhih 2
bharatile 1
bharatim 1
Frequency    [«  »]
15 ato
15 atyo
15 babhuva
15 bharati
15 bhutam
15 brhaspatih
15 brhate

Rig Veda (Sanskrit)

IntraText - Concordances

bharati

   Book, Hymn
1 1, 142| shucirdeveSvarpitA hotrA marutsu bhAratI ~iLA sarasvatI mahI barhiH 2 1, 180| svasA yad vAM vishvagUrtI bharAti vAjAyeTTe madhupAviSe ca ~ 3 2, 1 | aditirdeva dAshuSe tvaM hotrA bhAratI vardhasegirA ~tvamiLA SatahimAsi 4 2, 3 | sAdhayantI dhiyaM na iLA devI bhAratI vishvatUrtiH ~tisro devIH 5 2, 16 | tanvI saho maho haste vajraM bharati shIrSaNi kratum ~na kSoNIbhyAM 6 3, 4 | vrataM vratapA dIdhyAnAH ~A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH ~ 7 3, 60 | prayuto vanAnu ~anyA vatsaM bharati kSeti mAtA ma... ~AkSit 8 3, 68 | sharaNairavantvasmAn hotrA bhAratI dakSiNAbhiH ~bRhaspate juSasva 9 4, 16 | gadhyaM cin makSU vAjam bharati spArharAdhAH || ~tigmA yad 10 4, 17 | shRNva ekaH | ~ayaM vAjam bharati yaM sanoty asya priyAsaH 11 4, 22 | rejata kSAH | ~A mAtarA bharati shuSmy A gor nRvat parijman 12 7, 2 | deveSu vanatho vAryANi ~A bhAratI bhAratIbhiH ... ~tan nasturIpaM ... ~ 13 9, 5 | huve ~pavamAna indrovRSA ~bhAratI pavamAnasya sarasvatILA 14 10, 87 | pashunAyAtudhAnaH ~yo aghnyAyA bharati kSIramagne teSAMshIrSANi 15 10, 110| jyotiHpradishA dishantA ~A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License